________________
8"भक्खेइ जो उविक्खेइ जिणव्वं च सावओ। भक्षयति य उपेक्षते जिनद्रव्यं च श्रावकः । IR४५||
पुण्णहीणो भवे जो उ लिप्पए पावकम्मणा ॥ पुण्यहीनो भवे (भवेद् ) यस्तु लिप्यते पापकर्मणा ॥ आयदाणं जो भंजइ पडिवन्नधणं न देइ देवस्स। आयदानं यो भनक्ति प्रतिपन्नधनं न ददाति देवस्य । नस्संतं समुचिक्खइ सो वि हु परिभमइ संसारे। नश्यत् समुरेक्षते सोऽपि खनु परिभ्रमति संसारे ॥ चेईयदव्वं साहारणं च जो दुहइ मोहियमईओ। चैत्यद्रव्यं साधारणं च यो द्रुह्यति मोहितमतिकः। धम्म च सो न याइ अहवा बद्धाऊओ नरए॥ धर्म च स न जानाति अथवा बद्धायुष्को नरके ।। चेईयव्वविणासे तद्दव्वविणास दुविहभेए । चैत्यद्रव्यविनाशे तद्रव्यविनाशने द्विविधभेदे। साह उविक्खमाणो अणंतसंसारिओ होइ ॥ साधुमपेक्षमाण:-अनन्तसंसारिको भवति ॥ जिणप्पवयणवुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥५३५॥ रक्षन् जिनद्रव्यं परीतसंसारिको भवति ॥२३५॥ ४ जिणप्पवयणबुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । वढंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥" वर्धयन् जिनद्रव्यं तीर्थकरत्वं लभते जीवः ॥३६॥४ इत्थं ज्ञात्वा जिनेन्द्रस्य द्रव्यं धर्मधनैर्जनः। येन केनाऽप्युपायेन वर्धनीयं सदैव हि ॥५३७॥
(विजयसेन-गुणारामयोः स्नेहकारणम्-) देवद्रव्योपभोगोत्थ-कर्मणा श्वानजन्मनि । जीवो दिवाकरस्यैषोऽवततार नरेश्वर ! ॥२३८॥ . 18 तथा विजयसेनस्य चित्ते स्नेहभरो महान् । पूर्वजन्मनि संभूत-बहुसंगतितो ध्रुवम् ॥५३९॥ हहो! विजयसेन ! त्वं यदा जिनमपूपुजः। तदा पूर्वभवाऽभ्यस्तः श्वानोऽसौ भृशमैक्षत ॥५४०
6॥२४॥
2OOOOOOcroc0000000000000000000000ळivoroor
0000000000000000000000000000000000000000000000000
Jain Education into fational
For Private & Personal Use Only
wwwsanelibrary.org