________________
IRBY
( कर्पूरमजरी सुरवल्लभं सुतमसूत)
चरिक कपुरमञ्जरी साऽथ प्रमोदामृतपूरिता । संपूर्णसमयेऽसूत सुतमद्भुनतेजसम् ॥२१९। सुरवल्लभ इत्याख्यां सत्यां तस्य ददौ नृपः । उपाध्यायादवीतश्च जज्ञे स दशवार्षिक: ॥५२०॥
सर्गः-६ 8 ( भुवनभानुर्मुनिः-) देववल्लभनामानं निजे राज्येऽथ तं सुतम् । निधाय भूपतिः पन्या सहितो व्रतमग्रहीत् ॥५२१॥४ 8 तदा गुणाकरो विप्रः पात्राजीत् स्वामिना समम् । मुनिर्भुवनभानुश्च प्राप मूरिपदं कत्रात् ॥५२२। ४ (मुक्तिं गतौ कर्पू मन्जरी- गुणाकरौ-) गुरी भुवनभान्वाख्ये भवव्याख्यां वितन्वति। ते गुणाकर-कपूरमञ्जौं ज्ञानमापतुः ॥२२३॥ तयोः संप्राप्तयोर्मोक्षे सूरिभवविरागतः । संलेख्याऽनशनं कृत्वा द्वादशस्वर्गमीयिवान् ॥२४॥ (गजपुरं पुरम-) भोगान् भुक्त्वा ततश्चत्वाऽमुदिमन् गजपुरे पुरे । महासेनस्य पुत्रोऽभूदयं विजयसेनराद।
।इति विजयसेनमण्डलेशस्य पूर्वभवः। इतो दिवाकरो विप्रो भीमविहारसंस्थितः । अभुञ्जन् दैवतद्रव्यं चिरं चक्रे जिनार्चनम् ॥२२॥
विवर्धमानभावोऽयं जिनपूजां दिने दिने । चारु चारुतरां चक्र तत्र विप्रो दिवाकरः ॥२७॥ 18| षण्मासशेषे संजाते तस्य विप्राय जीविते । प्रकृतेश्च विपर्यासाद् धर्मभावः क्षयं ययौ ॥५२८॥
(देवपूजाकारी दिवाकरो देवद्रव्यभोजी-) 18 ततो निर्डमभावत्वाद् देवद्रव्यं बुभोज सः । पूर्ण च जीविते मृत्वा बभ्रामाऽसंख्यशो भवान् ॥५२९॥
(स च दिवाकरो मृत्वा गुणाराम: श्वा जात:-) 18 भ्रान्त्वेत्थं विप्रजीवोऽत्र श्वानो गजपुरेऽजनि । देवद्रव्योपभोगो हि दुरन्तो निश्चितं भवेत् ॥५३०॥
तथाह्यागमः-(संबोधप्रकरणगत गाथाकदम्बकम्-)
For Private & Personal Use Only
!eopootoCo00000ccornooooook00000000000000000000
0000000000000000000000000000000000000000000000
॥२४
Jain Education
national
MOffainelibrary.org