SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ IRBY ( कर्पूरमजरी सुरवल्लभं सुतमसूत) चरिक कपुरमञ्जरी साऽथ प्रमोदामृतपूरिता । संपूर्णसमयेऽसूत सुतमद्भुनतेजसम् ॥२१९। सुरवल्लभ इत्याख्यां सत्यां तस्य ददौ नृपः । उपाध्यायादवीतश्च जज्ञे स दशवार्षिक: ॥५२०॥ सर्गः-६ 8 ( भुवनभानुर्मुनिः-) देववल्लभनामानं निजे राज्येऽथ तं सुतम् । निधाय भूपतिः पन्या सहितो व्रतमग्रहीत् ॥५२१॥४ 8 तदा गुणाकरो विप्रः पात्राजीत् स्वामिना समम् । मुनिर्भुवनभानुश्च प्राप मूरिपदं कत्रात् ॥५२२। ४ (मुक्तिं गतौ कर्पू मन्जरी- गुणाकरौ-) गुरी भुवनभान्वाख्ये भवव्याख्यां वितन्वति। ते गुणाकर-कपूरमञ्जौं ज्ञानमापतुः ॥२२३॥ तयोः संप्राप्तयोर्मोक्षे सूरिभवविरागतः । संलेख्याऽनशनं कृत्वा द्वादशस्वर्गमीयिवान् ॥२४॥ (गजपुरं पुरम-) भोगान् भुक्त्वा ततश्चत्वाऽमुदिमन् गजपुरे पुरे । महासेनस्य पुत्रोऽभूदयं विजयसेनराद। ।इति विजयसेनमण्डलेशस्य पूर्वभवः। इतो दिवाकरो विप्रो भीमविहारसंस्थितः । अभुञ्जन् दैवतद्रव्यं चिरं चक्रे जिनार्चनम् ॥२२॥ विवर्धमानभावोऽयं जिनपूजां दिने दिने । चारु चारुतरां चक्र तत्र विप्रो दिवाकरः ॥२७॥ 18| षण्मासशेषे संजाते तस्य विप्राय जीविते । प्रकृतेश्च विपर्यासाद् धर्मभावः क्षयं ययौ ॥५२८॥ (देवपूजाकारी दिवाकरो देवद्रव्यभोजी-) 18 ततो निर्डमभावत्वाद् देवद्रव्यं बुभोज सः । पूर्ण च जीविते मृत्वा बभ्रामाऽसंख्यशो भवान् ॥५२९॥ (स च दिवाकरो मृत्वा गुणाराम: श्वा जात:-) 18 भ्रान्त्वेत्थं विप्रजीवोऽत्र श्वानो गजपुरेऽजनि । देवद्रव्योपभोगो हि दुरन्तो निश्चितं भवेत् ॥५३०॥ तथाह्यागमः-(संबोधप्रकरणगत गाथाकदम्बकम्-) For Private & Personal Use Only !eopootoCo00000ccornooooook00000000000000000000 0000000000000000000000000000000000000000000000 ॥२४ Jain Education national MOffainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy