________________
ets
| २४३॥
४
१२
आयान्तं दूरतो दृष्टं भूपं भुवनभानुकम् । अभ्युत्तस्थौ रविर्देवः कस्य मान्यो हि नाऽतिथिः १ ॥२०४॥ ( भानु-भुवनभान्वोः संलाप :- )
पदप्रणनं पृथ्वीशमुत्थाप्याऽऽश्लिष्य हर्षतः । दिव्यासने निविश्याऽग्रे रविः कोमलमालपत् ॥२०५॥ आगमोपक्रमेणैवं सहसा साहसिन्नहो ! । यथा त्वया मोदितोऽहं तथा कार्येण मोदय ॥२०३॥ राजा प्रोवाच देवेन्द्र ! ज्ञानात् कार्य ममाऽखिलम् । जानन्नपि कथं मर्त्य - व्यवहाराय पृच्छति ॥२०७॥ सूर्यदेवः क्षणं मौनमालम्ब्य प्रोचिवान् पुनः । अत्र श्रीजैनमूर्ति किं विवन्दयिषसि प्रियाम् ॥ २०८ ॥ ( कर्पूरमजरी अपि भानुविमाने गता - )
आनेष्यामि ततोऽत्रैव वधूं कर्पूरमञ्जरीम् । इत्युदित्वा दिव्यशक्त्या तत्र तां रविरानयत् ||५०९ ॥ अकस्मादागतां प्रेक्ष्य प्रियां कर्पूरमञ्जरीम् । अहो ! शक्तिरहो ! शक्तिरिति भूपो विसिष्मिये ॥ ११० ॥ इतो भर्तारमालोक्य हृष्टा कर्पूरमञ्जरी । ततो विनयतः सूर्यमिन्द्रं यावन्ननाम सा ॥ ५११ ॥
( सूर्यपत्नी रत्ना— ) सूर्याग्रमहिषी तावद् रत्ना देवी ससंभ्रमा । आलिलिङ्ग समागत्य राज्ञीं कर्पूरमञ्जरीम् || भूपं भुवनभानुं तमथो भूयः सुरेश्वरः । विधृत्य पाणौ प्रासादे जैने प्रावेशयद् मुदा ॥ २९३ ॥ देवीचतुःसहस्रैः सा वृता रत्नाभिधाऽमरी । कर्पूरमञ्जरीं जैने मन्दिरेऽस्मिन् निनाय ताम् ॥ २१४॥ द्वारे द्वारेऽथ चत्वारि मध्ये चाष्टोत्तरं शतम् । इत्यानचऽर्हतो मूर्तीः स विंशतिशतं नृपः ॥ २१५ ॥ अथो सभासु त्रिद्वारभूषितास्वपि पञ्चसु । षष्टिसंख्याः स आमचे जिनमूर्तीर्मणीमयीः ॥५१६ ॥ एवं जिनेन्द्रबिम्बानि विमाने शाश्वतान्यसौ । आमचं सूर्यसौहार्दात् तत्राऽशीतिशतं नृपः ॥११७॥ इत्थं कर्पूरम अर्याः संपूर्ण दोहदे नृपः । नत्वा स्तुत्वा रविं देवं नगरीमाययौ निजाम् ॥२१८॥
For Private & Personal Use Only
Jain EducatInternational
चरित्रम्.
सर्गः ६
॥२४३॥
ww.jainelibrary.org