SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ण्डरीक ॥२४२॥ ४ १२ | देवो भुवनभानुं तमथाऽऽह स्मेरलोचनः । वत्स ! द्वादशवर्षेभ्यस्त्याज्यं राज्यं त्वया ध्रुवम् ॥४९० ॥ तयेत्यय कुमारेण प्रोक्ते भुवनभानुना । दिवं विद्योतयन् देवो महसा सहसाऽगमत् ४९१ ।। ( भीमविहार. - ) पितुः पुण्याय वैडूर्य-मयीं मूर्ति जिनेशितुः । नत्र्ये भीमविहारेऽसौ न्यधाद् भुवनभानुरा दू मित्रं दिवाकरविप्रमसौ भुवनभानुराट् । पूजाधिकारिणं तत्र चक्रे वक्रेतराशयः ॥४२३॥ अथो वसुमतीं शासनसौ वसुमतीपतिः । आत्मानं सुमतीकुर्वश्चक्रे वसुमंतीः प्रजाः ॥४९४॥ ( कर्पूरमञ्जरीगर्भधारणम् — ) अथ स्वल्परजोभावा राजयोग्यमुपेयुषी । कर्पूरमञ्जरी गर्भ सत्त्वं प्रकृतिवद् दधौ । राज्ञी सेवा यदा राज्ञा सोधमूर्ध्नि निषेदुषी । दर्श दर्श रविविम्बं रुदन्ती दहशे भृशम् ॥४९६॥ ( कर्पूरमार्या दोहद: - ) पार्थिवोऽपि पुरोभूय प्रोचे प्रेमपरः प्रियाम् । अयि ! ते दयिते ! चित्ते विद्यते दुःखमय किम् १ ||४९७ ॥ अथाऽसौ प्राह मन्दाक्षं मन्दाक्षरमदो वचः । जिनं भानुविमानस्थं नन्तुं मोहो हृदः प्रियः ॥ ४९८ ॥ राजा भुवनभानुः स स्पष्टमाचष्ट तुष्टहृत् । रम्यामेनां स्पृहां देवि ! पूरयिष्यामि ते ध्रुवम् ॥४९९॥ मा ताम्य भामिनि ! तत इत्युदित्वा धराधवः । स्वदुकूलाञ्चकेनैव निर्ममार्ज प्रियामुखम् ॥ २०० ॥ प्रियां प्रेमामृतप्रीतामेवं कृत्वा नरेश्वरः । धरणेन्द्रदत्ते पदयोः पादुके अथ पर्यघात् ॥ २०१ ॥ धरणेन्द्रप्रदत्तं च शीतः -ऽऽतपनिवारणम् । परिधाय वस्त्रयुग्मं हुंकारमकरोन्नृपः ॥ २०२॥ ( भुवनभानुर्भानुविमानं प्रविवेश - ) अक्लान्तरताप-वाताभ्यां सब आस्कन्द्य रोदसीम् । पादुका भावतो भानु - विमानदारमीथिवान् ॥ २०३ ॥ 9. धनयुताः । Jain Educationemational For Private & Personal Use Only loadedodoo 0000000000000007 सर्ग: - ६. ॥२४२॥ ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy