SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ coooooooooooooo000000000000000Eoo FESSOOOOOOOOOOOO इत्युक्त्वा विरतस्याऽस्य देवस्य स्वपितुः पदे । नत्वा भुवनभानुः स प्रोवाच स्वाधीवकः ॥४७॥ महीयसाऽत्र मोहेन मुह्यमानं मनो मम । त्वया तात! परित्रातमहो! वात्सल्य नद्भुतम् ॥४७३॥ (देव-विक्रमयोः संलाप:-) अथ श्रीविक्रमो राजाऽभ्युत्थाय निजविष्टरात् । शेखरीकृत्य हस्तौ च निजगाद सगद्गदम् ॥४७७॥ रति जयन्ती रूपेण वैजयन्ती कुलोकसः। सुतेयं मम सुतस्तेऽयं पुण्येन प्रवरो वरः॥४७८॥ बरे वरवधूकेऽस्मिन् लावण्यामृतवारिधौ। निश्चलीभूय देवेन्द्रोऽनिभिवत्वं कृतार्थय ॥४७९॥ मत्पक्षिभिर्वाञ्छयमानः कन्योद्वाहसुरद्रुमः। सुमनस्त्वयि दृष्टेऽपि फलत्यद्यापि किं न भो! ? ॥४८॥ इत्युदित्वा नृपं पाद-प्रणतं प्रेक्ष्य सोऽमरः। उत्थाप्य निजपाणिभ्यामालिङ्गय 'माह साञ्जसम् ॥४८॥ तव संश्लेषवाक्येन परितुष्टोऽस्मि भूपते !। यत् त्वं कथय तच्छीघ्रं करोम्येव नरोत्तम! ॥४८२॥ राजा प्रोवाच देवेन्द्र ! तव वाक्येन धर्मिणा । संसारमोहसुसोऽद्य ममाऽऽत्मा प्रतियोधितः ॥४८३॥ किन्तु पुत्रस्तवैवाऽयं यदि राज्यमिदं मम । त्वद्वाक्येन वधूयुक्तः पाति द्वादशवत्सरीम् ॥४८४॥ तदादाय व्रतं पोतं निस्तराभि भवाम्बुधिम् । मध्येभूय विवाहं तत् कारयाऽऽशु सुरोत्तम ! ॥४८॥ इस्थमन्यर्थितो राज्ञा तयेति प्रतिपद्य सः। देवः कुमारीवीवाहं कारयामास हर्षितः ॥४८६॥ अथो विवाहे निवृत्ते भीमदेवे च तस्थुषि । वरं कपूरमञ्जयों राजा राज्ये न्यवेशयत् ॥४८७॥ ततश्च, विक्रमो राजर्षिः-) गुरोधर्मप्रभाख्यस्य पादान्ते दान्तचेतसा । व्रतं जग्राह कुग्राहरहितोऽरिहितो नृपः ॥४८८ अधो विक्रमराजर्षि नीत्वा भीमसुरोत्तमः । रङ्गशालापुरीमध्यमागाद् भुवनभानुना ॥४८९॥ हे देवेन्द्र !। २ पक्षिण:-स्वजनाः, खगाच OOOOOOOOOOOOOODCOPE Jain Educationernational For Private & Personal Use Only w.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy