SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (भुवनभानुना राधावेधः कृतः-) 18 युवचितैश्च चक्रैश्च विभ्रमद्भिर्वतामपि । कन्यां राधां च विव्याध सौभाग्येन शरेण च ॥४६॥ वरमालां वरस्याऽस्य कण्ठे क्षिप्त्वा पर्तिवरा । यावद् दूरतरौ चक्रे करौ वेपथुमन्थरी ॥४३२॥ तावच, (कश्चिद् देवः--) विनापराधं मे पुत्रो वत्से! बद्धः कथं त्वया । वदन्निति दिवः कोऽपि देवः प्रादुरभूत् पुरः ॥ देववाणीमिति श्रुत्वा पाणी संयोज्य विक्रमः। नृपः प्रोवाच गीर्वाण! किमेष तनयस्तव ॥४६४॥ 8 जगाद निर्जरः सोऽथ स्वरूपं मम भूपतेः। शृणु त्वं निश्चलीभूय भूयसः किल कौतुकात् ॥४६॥ 8 ( काश्चनपुरम्-) अहं भीमनृपोऽभूवं श्रीकाञ्चनपुरे पुरा । अयं भुवनभान्वाख्यस्तनयः सनयो मम ॥४६६॥ ४ कारणेनैष केनाऽपि सुतो देशान्तरं ययौ। अहं तु हन्तुमारेभे दुःखादात्मानमुत्सुकः ॥४६७॥ 18 (चित्रादः साधुः- नृसिंहो नृपः-) तदा चित्राङ्गदः साधुर्मामेत्य प्रत्यबोधयत् । नृसिंह स्वं सुतं राज्येऽभिषिच्याऽग्रहिषं व्रतम् ॥४६८॥ भावना द्वादश श्रुत्वा व्याख्यानेऽहं गुरोर्मुखात् । मत्वाऽसारं च संसारं विगृह्याऽनशनं मृतः ॥४६९॥ सौधादथ सौधर्म कल्पेऽहमभवं सुरः। दृष्ट्वाऽमुं सात्त्विक पुत्रं ज्ञानेनाऽत्र समागतः ॥४७॥ आगतोऽत्र सुतं माला-बद्ध कन्यकयाऽनया। प्रेक्ष्याऽहं सहसा राजनिषेधं कृतवानिह ॥४७१।। यतालब्धेऽपि मानुष्ये संप्राप्ते पाप-पुण्यनैपुण्ये । यो यतते न यतित्वे तिर्यक्त्वादौ स किं कर्ता ॥४७२॥ अन्यच्च, 8 दानं नाऽभयदानतस्त्रिभुवने शीलवतान्न व्रतं संतोषान्न सुखं न मर्मवचनादन्यच्च तीव्र विषम् । तृष्णाया अपरं लघुत्वमपि नो धर्मानिधि परः स्त्रीपाशान्न परोऽस्ति पाश इह भोः! कारा भवान्नापरा ततो भो! विक्रमोर्वीश! पुत्रमेनं सुधार्मिकम् । चारित्रं ग्राहयिष्यामि त्याजयिष्यामि संसृतिम् ॥४७४॥ For Private & Personal Use Only 29ed9ocosp900000000000005 000000000000000000000000000 00000000000000 ॥२४॥ Jain Education national ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy