SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पुण्डरीक२३९॥ सर्ग:-६ इति विक्रमराजस्य निर्देशात् तलरक्षकाः। नगरी मण्डयामासुराशु चन्द्रोदयादिभिः ॥४४७॥ विभातायां विभावाँ वर्याङ्गैजितमन्मथाः। पृथ्वीनाथा अथाऽभ्येयुः सर्वे पूर्वनिमन्त्रिताः॥४४८॥ ततः श्रीविक्रमो राजा नृपानेतान् ससंभ्रमम् । सर्वान् संमानयामास रम्यावासप्रदानतः ॥४४९॥ 8 इतो भुवनभानु तमुपेत्य नृपनन्दिनः। इत्युपश्लोकयन्ति स्त्र प्रभाते सौप्रभातिकाः ॥४५०॥ जय जय नृपपुत्र ! सचरित्रैः पवित्रः परिहर बहुनिद्रां मोहराजेन्द्रमुद्राम् । वितनु तनुविशुद्धि निर्मला स्वां च बुद्धि स्मर जिनवरमन्तः पुण्यकृत्यैरनन्तः॥४१॥ 8 इत्थं जागरितः प्रातःकृत्यं कृत्वा नृपाङ्गजः । राज्ञोऽमात्यैर्मुदा निन्ये स्वयंवरणमण्डपम् ॥४२२॥ गरिष्ठेषु निविष्टेषु तत्र भूपेषु भूरिषु । आसांचके कुमारोऽपि चारुचामीकरासने ॥४२३॥ ललनाभिः कृतोलूलुलालनाभिर्वताऽथ सा। हंसीव कलकण्ठीभिरागात् कर्पूरमञ्जरी ॥४५४॥ राधास्तम्भमथोपेत्य पूजयित्वा प्रमोदतः । तस्थौ सुस्थमनास्तत्र बालिका धृतमालिका ॥४५॥ दिवाकराभिधो विप्रः प्राह भूमीपतीनथ। विधाय राधावेधं भोः! कन्येयं परिणीयताम् ॥४५६॥ 18 एवं दिवाकरेणोक्ते शक्तिमन्तोऽपि केचन । राधावेधाय नोत्तस्थुविलीनविषयस्पृहाः ॥४५७॥ तत्र केचिदनात्मज्ञा उत्थायोर्वीशसूनवः । अपरोद्धेषुतां प्राप्य जग्मुस्ते हास्यपात्रताम् ॥४२८॥ श्रीविक्रमस्य संकेताद् विप्रः सोऽथ दिवाकरः। वीरं भुवनभान्वाख्यं तमुदस्थापयजवात् ॥४५९४ मण्डलायितकोदण्ड-मण्डितायतसायकः। राधालीढमनाः प्रत्या-लीढस्थानं स तस्थिवान् ॥४६०॥ POOOOO00000000000000000000000000000 sooooooooo ooooooooo. अपराबवाणताम्। IRKSO Jain Educatiemational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy