________________
चरित्रम्
पुण्डरीक२३९॥
सर्ग:-६
इति विक्रमराजस्य निर्देशात् तलरक्षकाः। नगरी मण्डयामासुराशु चन्द्रोदयादिभिः ॥४४७॥ विभातायां विभावाँ वर्याङ्गैजितमन्मथाः। पृथ्वीनाथा अथाऽभ्येयुः सर्वे पूर्वनिमन्त्रिताः॥४४८॥
ततः श्रीविक्रमो राजा नृपानेतान् ससंभ्रमम् । सर्वान् संमानयामास रम्यावासप्रदानतः ॥४४९॥ 8 इतो भुवनभानु तमुपेत्य नृपनन्दिनः। इत्युपश्लोकयन्ति स्त्र प्रभाते सौप्रभातिकाः ॥४५०॥ जय जय नृपपुत्र ! सचरित्रैः पवित्रः परिहर बहुनिद्रां मोहराजेन्द्रमुद्राम् ।
वितनु तनुविशुद्धि निर्मला स्वां च बुद्धि स्मर जिनवरमन्तः पुण्यकृत्यैरनन्तः॥४१॥ 8 इत्थं जागरितः प्रातःकृत्यं कृत्वा नृपाङ्गजः । राज्ञोऽमात्यैर्मुदा निन्ये स्वयंवरणमण्डपम् ॥४२२॥
गरिष्ठेषु निविष्टेषु तत्र भूपेषु भूरिषु । आसांचके कुमारोऽपि चारुचामीकरासने ॥४२३॥ ललनाभिः कृतोलूलुलालनाभिर्वताऽथ सा। हंसीव कलकण्ठीभिरागात् कर्पूरमञ्जरी ॥४५४॥ राधास्तम्भमथोपेत्य पूजयित्वा प्रमोदतः । तस्थौ सुस्थमनास्तत्र बालिका धृतमालिका ॥४५॥
दिवाकराभिधो विप्रः प्राह भूमीपतीनथ। विधाय राधावेधं भोः! कन्येयं परिणीयताम् ॥४५६॥ 18 एवं दिवाकरेणोक्ते शक्तिमन्तोऽपि केचन । राधावेधाय नोत्तस्थुविलीनविषयस्पृहाः ॥४५७॥
तत्र केचिदनात्मज्ञा उत्थायोर्वीशसूनवः । अपरोद्धेषुतां प्राप्य जग्मुस्ते हास्यपात्रताम् ॥४२८॥ श्रीविक्रमस्य संकेताद् विप्रः सोऽथ दिवाकरः। वीरं भुवनभान्वाख्यं तमुदस्थापयजवात् ॥४५९४ मण्डलायितकोदण्ड-मण्डितायतसायकः। राधालीढमनाः प्रत्या-लीढस्थानं स तस्थिवान् ॥४६०॥
POOOOO00000000000000000000000000000
sooooooooo ooooooooo.
अपराबवाणताम्।
IRKSO
Jain Educatiemational
For Private & Personal Use Only
ainelibrary.org