Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 270
________________ ॥२६४॥ 8000000000000000000000000000000000000000000000000000 इत्यनेकविधविश्वविरागं चिन्तयन् मनसि तत्र दिनेऽसौ । पूजनादि च जिनस्य विधाय सौख्यतो निशि नृपः स्वपिति स्म ॥१२२॥ कोमले नरपतिः शयनीये सोऽनुभूय शयनोद्भवसौख्यम् । १९१४ सर्गः-७ उत्थितो रजनितुर्यविभागे चिन्तितैरजनि संयुत एवम् ॥१२३॥ ( अपुत्रो राजा गजमेव राज्येऽभिषिञ्चति-) नैव दैववशतोऽस्ति सुतो मे मां च मज्जयति वार्धकवाधिः। गोत्रिणोऽप्यजयिनो निखिलास्ते राज्यमहति न जन्तुरनहः ॥१२४॥ यतः- भूपतावसुकृताश्रितचित्ते मन्त्रितामनयिनि श्रुतहीने। यस्तपस्विगुरुतामनृताये स्थापयेत् स लभतेऽतुलदुःखम् ॥१२॥ यद्गुणो भवति राज्यधरोऽयं तद्गुणं विमलराज्यमपि स्यात् । __यत्र तु स्फुटविभः स्फटिकः स्यात् तन्निभां किमु विभा न विभति ॥१२६॥ धर्मनिर्मलविभं नररत्नं रत्नसूकुलवधूमुकुटेऽस्मिन् । स्वे पदे कमहमद्य विधाय सत्कलाद इति कीतियुतः स्याम् ॥१२७॥ आः स तिष्ठति गजोऽङ्गाजवद् मे राज्यमेतदथ तत्र निधाय । स्वं भवं विमलयामि तमग्नं दीक्षया विमलयाऽमितपुण्यात् ॥१२८॥ चेतसीति सरसे स रसेशो निश्चिकाय शुचिकाय-मनस्कः। १ रत्नसू.-पृथ्वी । २ रसाया-भूमेः ईशः । Blainelibrary.org 0.00000000000000000000000000000000 Jain Education formational For Private & Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318