Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 269
________________ ॥२६॥ सर्गः-७ 050030000000000000XOCOOC2930000000000 इत्युदीयं तनुमेव जिघांसुं श्रेष्ठिनी तमवरुध्य जगाद ॥११४॥ ज्ञानिना मम पुरोऽपि पुरैतत् व्याहृतं तनय! तिष्ठति भाव्यम् । त्वत्पतेश्च मरणात् तव पुत्रस्योदयो ननु भविष्यति वत्स ! ॥११॥ (गजपितुरुत्तरकृत्यम्-) इत्यवाप्य जननीवचनानि चक्रिवान् स्वपितुरुत्तरकृत्यम् । स्यान्नरः सुवचसा हि विशोको वायुनेव शशभृद् विगताभ्रः ॥११६॥ ( स एव मालाकारः राज्ञे पुष्पाणि ढौकते-) अत्र चेव समये किल पुष्पाजीवकोऽभिनवपुष्पसमूहम् । आनिनाय महसेननृपाय ढोकते निजसमाजगताय ॥११७॥ यावदेव गुरुपुष्पकरण्डं भूपपादपुरतः स मुमोच। श्रेष्ठिमृत्युदमहिं किल तावद् मन्त्रिणः कुसुमनिर्गतमूचुः ॥११८॥ ('पुष्पनिर्गतसपेण गजपिता मृतः' इति राज्ञे सभ्यैः कथितम्-)भूपतिस्तत उवाच कथं स श्रेष्ठिराट् गजपिता कुसुमोत्थात् सर्पतो मृतिमवाप ततो ही मृत्युरेव सुलभः खलु लोके ॥११९॥ (गजपितुमरणं श्रुत्वा राजा विचिन्तयति-) जन्मिनो जगति यत् किमपीह विभ्रते सुखकृते स्वशरीरे । धिक तदेव कुरुतेऽकरुणोऽन्तजीवितव्यविधौ विधिरेषः ॥१२०॥ रक्षितुं क्षितिभृतोऽक्षतधैर्याः स्युः क्षमा क्षितिमिमामसुरक्षाम् । एकतोऽपि रिपुतोऽन्तकतस्तु कुर्वतेऽत्र न निजामसुरक्षाम् ॥१२॥ SOOOOOOOOOOOOOOOOOOOOOOO000000000000000000000000003 १ प्राणरक्षाम् । ॥२६३॥ in Education For Private & Personal Use Only Kriainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318