Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥२६१॥
४
“
१२
(सजनस्वभाव:-) हेमन्ते सलिलं वसन्तसमये दध्यादि दौष्ट्रय भजेत् चञ्चचन्दन - सान्द्रचन्द्रकिरणस्पर्शो वियोगे पुनः। शीतं स्नेहयुतं यशः सुरभितं माधुर्यधुर्य सुखं सन्तः संततमेव हन्त युगपद् यच्छन्ति संगान्निजात् ॥ ९८ ॥ दक्ष ! चित्तकपिबन्धनदाम धर्मबुद्धिललनारतिधाम । सर्वदा सुवचनैरभिरामः सज्जनो जयति पूरितकामः ॥ सज्जनस्य तव वागुपरोधाद् दुर्जनावपि भृशं नहि हन्मि ।
किन्तु देशमखिलं मम हित्वा गच्छतां द्रुतमिमावतिपापौ ॥ १०० ॥
( तयोर्विषदायकयोर्देशाद् निर्वासनं कृतम् - ) इत्यवाप्य वचनं वसुधेन्दोस्तौ ततो नगरतस्तलरक्षः । दुर्बलः शबलितौ जनलक्षैर्निन्दितो स निरसारयदाशु || १०१ इतश्च— (खेचररूपचन्द्र-मद्द सेननृपयोः समागमः - ) कर्णतर्णकमदाय सुदु (र्व ) त्वं (?) चित्तषट्पदमुदं परपद्मम् । आविरास सरसं सुरमार्गात् किङ्किणीक्वणितमद्भुतमारात् ॥ १०२॥ कुन किङ्किणिगणक्वण उच्चैर्यावदेवमवदन्नरदेवः । तावदेव गगनेऽत्र विमानान्याविरासुरमलप्रतिभानि ॥ १०३ ॥ एकतोऽतिगुरुतोऽथ विमानाद् रूपचन्द्र इति खेचरराजः ।
वेगतः क्षितितलं समुपेत्याऽऽलिङ्गति स्म नृपतिं महसेनम् ॥ १०४॥
( खेचरेण स्वपुत्री प्रियमित्रा दत्ता गजाय - ) जीर्णजैन भुवनोद्धरणेन भूपते ! मदुपकारकरोऽयम् । सोदरी महमतः प्रियमित्रां दातुमागत इहाऽस्मि गजाय ॥ १०५ ॥
एवमस्तु' नृपतेरिति वाक्यं प्राप्य खेबरषतिः प्रमदाढ्यः ।
Jain Education national
निर्ममौ किल तयोः सुविवाहं कान्तिभिः कलितयोर्ललिताभिः ॥ १०६ ॥
For Private & Personal Use Only
परिम्
सर्गः - ७
॥२३१॥ jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318