Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥२५९॥
४
१२
( खेचरो रूपचन्द्रः - ) रूपचन्द्र इति खेचरराजोऽभ्येत्य तं यतिवरं प्रणिपत्य |
पृष्टवान् मम यतो रजताद्रि-स्वामिताऽजनि कुतोऽद्भुतपुण्यात् ॥ ८२ ॥ ( रूपचन्द्रः श्रीधरजीव:- ) साधुराह भवता जिनगेहं श्रीधराख्यभवमाश्रयताऽग्रे | कारितं सुगुरुशङ्खपुरे यत् तेन तेऽजनि विभुत्वमुग्रम् ॥८३॥
तत् क्रमेण पतयालु च जीर्ण त्वद्वयस्यतनुजेन गजेन ।
उद्धृतं निजधनव्ययमुग्रं संविधाय विधिना विविधेन ॥ ८४ ॥
हा !! ह ! ! हाय सुकृती स गजोऽपि व्याहतोऽस्ति गुरुणा गरलेन । प्रायशो रुचिरवस्तुषु विघ्नं जायते न हि कुवस्तुषु विश्वे ॥ ८५ ॥
साधुवाक्यमिति सोऽपि निशम्य क्ष्मापतिर्दुलमुवाच वचस्वी |
बन्धुरेव मम स व्यवहारी बन्धुरेण सुकृतोद्धरणेन ॥ ८६ ॥
( विजयादेवदत्तो मयूर:-) तुष्टया विजयया मम देव्याऽस्त्यर्पितो गरहरः सुमयूरः । तं गजस्य विषविघ्नविनाशे प्रेषयामि मुनिराज ! जवेन ॥८७॥
इत्युदीर्य स तु दिव्यमयूरः प्रेरितः खचरभूपतिनाऽत्र ।
आगतोऽतिजवतो ग (नि) जदेहात् संजहार विषमं विषमान्यम् ॥८८॥ पृष्टमत्र च मया मुनिपार्श्वे केन तस्य गरलं ननु दत्तम् ? ।
साधुराह तददायि गजस्य प्रौढवान्ववयुगेन तु कोपात् ॥ ८९ ॥
For Private & Personal Use Only
Jain Educationmational
0000000
चरित्रस्सर्गः - ७
॥२५९॥
jainelibrary.org

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318