Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 263
________________ सर्ग ( आगतः कश्चिद् दिव्यो मयूर:-)इस्थमत्र विबुरे वसुमित्रवेष्ठिनि प्रलपति स्वजने च । चित्तचित्रजननोऽतिविचित्रो व्योमतोऽवतरति स्म मयूरः ॥१६॥ ॥२५७॥ विस्मयेन नयनानि जनानां निर्मितानि विनतानि तथोच्चैः। निस्ससार सहसैव स शोकः पीबरोऽपि च यथा हृदयेभ्यः ॥३७॥ हेमभूषणविभूषितकण्ठो व्यात्तपक्षनिचयः स मयूरः। मूछितेऽथ गरलेन गबाले दिव्यनीरकणिकाः प्रववर्ष । (मयुरेण गजः सचेताः कृतः-) विस्मितस्तिमितदृष्टिभिरुच्चैर्वीक्षितः सपदि दिव्यमयूरः। तं गजं समभिषिच्य पयोभिनिविषं विहितवान् हितबुद्धिः ॥६९॥ जम्भमाणवदने स्मितनेत्रे प्रोत्थितेऽथ गजनाम्नि कुमारे । उत्सवो रविरिवाऽभ्रषिमुक्तो बन्धुहर्षभरतः प्रदिदीपे ॥७॥ किं गजस्तरलितो गरलेन को मयूर इह किं समुपेतः। किं जहार विषमं विषमित्थं व्योपमाप हदि संशयवल्ली ॥७२॥ इतश्च- (राज्ञा महसेनेन श्रुता दिव्यवाणी-) भूपर्ति सपदि जागरयन्ती निर्मलं नयपथं च दिशन्ती। अन्तरिक्षतलतोऽतुलतोषा गीरभीरसुरभीरतराऽभूत् ॥७२॥ 18"शासति त्वयि भुवं महसेनक्षोणिपाल ! समभून्नयलोपः । ___तद् व्रजामि नगरात् तव शीघ्रं नैव पातकमिहेक्षितुमीशे" ॥७॥ 50000000000000000000000000000000000000000 5000000000000000000000000000000000000000000 १ प्रसारम् । २ अभी:-भयरहिता । ३ असुराणो भियं ईश्यति अतिशयेन सा भसुरभीरत।। २५७० Jain Education kite national For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318