Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥२५६ ॥
४
१२
pcooooc
2000000000
( तपसः पारणे भोजनोत्सव :- ) पारणस्य दिवसेऽथ गजोऽयं धर्मिणो नु विजनानभिमन्त्रय । बन्धुवर्गमखिलं च गृहे स्वेऽभोजयद्- विविधभक्तिभरेण ॥५८॥ (ज्येष्ठभ्रातृभ्यां दत्तं विषं गजस्य - ) पारणेऽथ विहिते निजपित्रा भोजनं विदधतोऽस्य गजस्य । भ्रातरौ गरलमिश्रित घोलं भाजने निदधतुर्हदरोषी ॥ ५९ ॥
गर्वतः श्रुतमहो ! कृपणत्वात् श्रीभरः सुमहिमाऽनृतवाक्यात् दम्भतः सुकृतिता नृपसेवा दृष्यते ननु यथाऽतिजडत्वात् ॥ ६० ॥ ( पीतविषमिश्रघोंलो गजो विचेता:-) दूषितं गरलतः किल घोलं तत् तथैव निपपौ स च यावत् । म्लानघूर्णितमुखा -ऽङ्क्षिपयोजस्तावदेव समभूद् गतचेताः ॥ ६१ ॥
सर्वसाधुहृदयानि गृहीत्वा गच्छति द्रुततरं परलोके ।
आकुलः कलकलः किल लोकस्याssकुलस्य तदैव प्रससार ॥ ६२ ॥
तत्र जाङ्गुलिक - मान्त्रिकवैद्यान् यावदाह्वयति सज्जनवर्गः ।
Jain Education national
तावदेष विनिमीलितनेत्री नीलमूर्तिरपतद् वसुधायाम् ॥६२॥
बन्धुवर्गसहितो वसुमित्रः श्रेष्ठिराड् विपुलदुःखभृतोऽन्तः ।
रोदिति स्म किल तद्गुणरत्नश्रेणिमेष गणयन्निव साराम् ॥६४॥
चारुता चतुरता प्रशान्तता धर्मिता प्रणयिता पवित्रता । भोगिता सुभगता गुणज्ञता दानिता भवति गीति याति ही ॥ ६५ ॥
१ निजपित्रा सह । २ अक्षिकमलम् । ३ सप्तम्यन्तम् ।
For Private & Personal Use Only
चरित्रम्सर्ग: ७
॥२५६॥
ainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318