Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥२६०॥
४
८
१२
Jain Education
000000000
( विषदायकाः वया इति यक्षाचः - ) इत्थमत्र वचनं मुनिनोकं संनिशम्य गुरुरोषधरोऽहम् । पापयोर्विषयोः कदनार्थमागतोऽत्र गजरक्षणहेतोः ॥९०॥
भूमिनाथ ! तदिमावतिपापो सागसौ सुकृतिनि स्वकबन्धौ ।
भासुराशय ! विनाशय भासुराशयः स्युरमलाश्च यथा ते ॥९१॥
( गजस्य ओदार्यम् ) इत्युदीर्य विरते सुरराजे रोवरूक्षनयने नरनाथे ।
साहसी म सहसाऽऽह हसित्वा धर्मवानथ गजो व्यवहारी ॥ ९२ ॥ यक्षराज ! भुवने भविनां या दुःखराजय इह स्युरुदग्राः । पूर्वजन्मकृतदुष्कृतवृक्षस्यैताः फलमहो विजयन्ते ॥ सर्वदायिनि जने सुखदेये सर्वदाऽप्यपुरुषाः पुरुषास्ते ।
येsपि दुःखजनने कुजने स्युस्ते वहन्ति पुरुषोत्तमतां तु ॥९४॥
चेत् प्रसन्नहृदयोऽसि मयि त्वं सांप्रतं स्वकृपयैव कृपालो ! | सोदरौ सुकृतसादर ! मेsय रक्ष रक्षणविचक्षण ! यक्ष ! ॥ ९५॥
दैवते त्वथि नृपे महासेने भाग्यतो मम च संप्रति तुष्टे । चेत् करोमि न हि बान्धवरक्षां तत् कदा प्रविदधामि सुरेन्द्र ! ॥९६॥ इत्युदीर्य विरतेऽथ गजेऽस्मिन् भूपतिः प्रमुदितोऽन्तरुवाच ।
सर्वलोकपरितोषविधात्री निर्मला जयति सज्जनवृत्तिः ॥९७॥
emational
१ सापराधौ । २ भाः - कान्तिः, तस्याः सुराशयः - समूहाः ।
For Private & Personal Use Only
00000000000∞∞∞XX
बरिष सर्ग: ७
॥२६०॥
ainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318