________________
पुण्डरीक
॥२६०॥
४
८
१२
Jain Education
000000000
( विषदायकाः वया इति यक्षाचः - ) इत्थमत्र वचनं मुनिनोकं संनिशम्य गुरुरोषधरोऽहम् । पापयोर्विषयोः कदनार्थमागतोऽत्र गजरक्षणहेतोः ॥९०॥
भूमिनाथ ! तदिमावतिपापो सागसौ सुकृतिनि स्वकबन्धौ ।
भासुराशय ! विनाशय भासुराशयः स्युरमलाश्च यथा ते ॥९१॥
( गजस्य ओदार्यम् ) इत्युदीर्य विरते सुरराजे रोवरूक्षनयने नरनाथे ।
साहसी म सहसाऽऽह हसित्वा धर्मवानथ गजो व्यवहारी ॥ ९२ ॥ यक्षराज ! भुवने भविनां या दुःखराजय इह स्युरुदग्राः । पूर्वजन्मकृतदुष्कृतवृक्षस्यैताः फलमहो विजयन्ते ॥ सर्वदायिनि जने सुखदेये सर्वदाऽप्यपुरुषाः पुरुषास्ते ।
येsपि दुःखजनने कुजने स्युस्ते वहन्ति पुरुषोत्तमतां तु ॥९४॥
चेत् प्रसन्नहृदयोऽसि मयि त्वं सांप्रतं स्वकृपयैव कृपालो ! | सोदरौ सुकृतसादर ! मेsय रक्ष रक्षणविचक्षण ! यक्ष ! ॥ ९५॥
दैवते त्वथि नृपे महासेने भाग्यतो मम च संप्रति तुष्टे । चेत् करोमि न हि बान्धवरक्षां तत् कदा प्रविदधामि सुरेन्द्र ! ॥९६॥ इत्युदीर्य विरतेऽथ गजेऽस्मिन् भूपतिः प्रमुदितोऽन्तरुवाच ।
सर्वलोकपरितोषविधात्री निर्मला जयति सज्जनवृत्तिः ॥९७॥
emational
१ सापराधौ । २ भाः - कान्तिः, तस्याः सुराशयः - समूहाः ।
For Private & Personal Use Only
00000000000∞∞∞XX
बरिष सर्ग: ७
॥२६०॥
ainelibrary.org