SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२६०॥ ४ ८ १२ Jain Education 000000000 ( विषदायकाः वया इति यक्षाचः - ) इत्थमत्र वचनं मुनिनोकं संनिशम्य गुरुरोषधरोऽहम् । पापयोर्विषयोः कदनार्थमागतोऽत्र गजरक्षणहेतोः ॥९०॥ भूमिनाथ ! तदिमावतिपापो सागसौ सुकृतिनि स्वकबन्धौ । भासुराशय ! विनाशय भासुराशयः स्युरमलाश्च यथा ते ॥९१॥ ( गजस्य ओदार्यम् ) इत्युदीर्य विरते सुरराजे रोवरूक्षनयने नरनाथे । साहसी म सहसाऽऽह हसित्वा धर्मवानथ गजो व्यवहारी ॥ ९२ ॥ यक्षराज ! भुवने भविनां या दुःखराजय इह स्युरुदग्राः । पूर्वजन्मकृतदुष्कृतवृक्षस्यैताः फलमहो विजयन्ते ॥ सर्वदायिनि जने सुखदेये सर्वदाऽप्यपुरुषाः पुरुषास्ते । येsपि दुःखजनने कुजने स्युस्ते वहन्ति पुरुषोत्तमतां तु ॥९४॥ चेत् प्रसन्नहृदयोऽसि मयि त्वं सांप्रतं स्वकृपयैव कृपालो ! | सोदरौ सुकृतसादर ! मेsय रक्ष रक्षणविचक्षण ! यक्ष ! ॥ ९५॥ दैवते त्वथि नृपे महासेने भाग्यतो मम च संप्रति तुष्टे । चेत् करोमि न हि बान्धवरक्षां तत् कदा प्रविदधामि सुरेन्द्र ! ॥९६॥ इत्युदीर्य विरतेऽथ गजेऽस्मिन् भूपतिः प्रमुदितोऽन्तरुवाच । सर्वलोकपरितोषविधात्री निर्मला जयति सज्जनवृत्तिः ॥९७॥ emational १ सापराधौ । २ भाः - कान्तिः, तस्याः सुराशयः - समूहाः । For Private & Personal Use Only 00000000000∞∞∞XX बरिष सर्ग: ७ ॥२६०॥ ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy