SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२५९॥ ४ १२ ( खेचरो रूपचन्द्रः - ) रूपचन्द्र इति खेचरराजोऽभ्येत्य तं यतिवरं प्रणिपत्य | पृष्टवान् मम यतो रजताद्रि-स्वामिताऽजनि कुतोऽद्भुतपुण्यात् ॥ ८२ ॥ ( रूपचन्द्रः श्रीधरजीव:- ) साधुराह भवता जिनगेहं श्रीधराख्यभवमाश्रयताऽग्रे | कारितं सुगुरुशङ्खपुरे यत् तेन तेऽजनि विभुत्वमुग्रम् ॥८३॥ तत् क्रमेण पतयालु च जीर्ण त्वद्वयस्यतनुजेन गजेन । उद्धृतं निजधनव्ययमुग्रं संविधाय विधिना विविधेन ॥ ८४ ॥ हा !! ह ! ! हाय सुकृती स गजोऽपि व्याहतोऽस्ति गुरुणा गरलेन । प्रायशो रुचिरवस्तुषु विघ्नं जायते न हि कुवस्तुषु विश्वे ॥ ८५ ॥ साधुवाक्यमिति सोऽपि निशम्य क्ष्मापतिर्दुलमुवाच वचस्वी | बन्धुरेव मम स व्यवहारी बन्धुरेण सुकृतोद्धरणेन ॥ ८६ ॥ ( विजयादेवदत्तो मयूर:-) तुष्टया विजयया मम देव्याऽस्त्यर्पितो गरहरः सुमयूरः । तं गजस्य विषविघ्नविनाशे प्रेषयामि मुनिराज ! जवेन ॥८७॥ इत्युदीर्य स तु दिव्यमयूरः प्रेरितः खचरभूपतिनाऽत्र । आगतोऽतिजवतो ग (नि) जदेहात् संजहार विषमं विषमान्यम् ॥८८॥ पृष्टमत्र च मया मुनिपार्श्वे केन तस्य गरलं ननु दत्तम् ? । साधुराह तददायि गजस्य प्रौढवान्ववयुगेन तु कोपात् ॥ ८९ ॥ For Private & Personal Use Only Jain Educationmational 0000000 चरित्रस्सर्गः - ७ ॥२५९॥ jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy