SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ परित्र सर्ग:-७ पुण्डरीक- ( राज्ञा सर्वे पौरमुख्या आहूताः-) सबसिदिस मिशम्य स्मापतिः पतिलगमलोऽन्तः । ॥२५८॥ ४॥ लानतः सुवसनानि वसानोऽजूहवत् सकलपत्तनमुख्यान् ॥७४॥ सर्वपौरसहितोऽथ गजोऽयं केकिनं च कलयन् करप । द्वारपालविनिवेदितमागोंऽभ्येत्य तं नरपति प्रणनाम ॥ ७ ॥ ( तस्य दिव्यमयूरस्य वृत्तान्तम्-) 'को मयूरः' इति भूपतिपृष्ट तं जगाद स गजो नरराजम् । बन्धुरं गरहरं मम बन्धुरङ्गन्दं ह्यमुमवैमि न चाऽन्यत् ॥७॥ (समहसेनाः सर्वे यक्षमन्दिरे गताः-) इत्युदीरितमथाऽस्य निशम्य नागरान्नरपतिनिजगाद । मत्पुराधिपमहेश्वरयक्षस्याऽर्चनाय चलत स्थिरभक्त्या ॥७७॥ 8 इत्युदीर्य वरपौरपरीतो वाजिनं समधिरुह्य नरेन्द्रः। आययावथ महेश्वरयक्षस्यालये सफलशीलपरीते ॥ 18 तं सुरं नरपतिः परिपूज्य कुड़मलीकृतकरोऽवददुच्चैः।। यक्षराज! मम पत्तननाथ ! ब्रूहि दुर्नय इहाऽस्ति क एषः ॥ ७९ ॥ ततश्च- ( यक्षवाणी-) मौलिमूलविलसन्मणिमूलिश्चण्डकुण्डलविमण्डितगण्डः। हारहारिहृदयोऽथ सुयक्षः प्रादुरास सुविहासविलासः ॥८॥ यक्ष एष वसुधाधिपमूचे त्वं नरेन्द्र ! वचनं शृणु सर्वम् । प्राग् मया रजतशैलगतेन केवली ललितमूर्तिरवन्दि ॥८॥ 000000000000000000000000000 OOOOOOOOOOOOOOOOOOOOO १ विषहरम् । २ बन्धुहर्षदय । SHRA८॥ Jain Education Bernational For Private & Personal Use Only oojainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy