________________
परित्र सर्ग:-७
पुण्डरीक- ( राज्ञा सर्वे पौरमुख्या आहूताः-) सबसिदिस मिशम्य स्मापतिः पतिलगमलोऽन्तः । ॥२५८॥ ४॥
लानतः सुवसनानि वसानोऽजूहवत् सकलपत्तनमुख्यान् ॥७४॥ सर्वपौरसहितोऽथ गजोऽयं केकिनं च कलयन् करप ।
द्वारपालविनिवेदितमागोंऽभ्येत्य तं नरपति प्रणनाम ॥ ७ ॥ ( तस्य दिव्यमयूरस्य वृत्तान्तम्-) 'को मयूरः' इति भूपतिपृष्ट तं जगाद स गजो नरराजम् ।
बन्धुरं गरहरं मम बन्धुरङ्गन्दं ह्यमुमवैमि न चाऽन्यत् ॥७॥ (समहसेनाः सर्वे यक्षमन्दिरे गताः-) इत्युदीरितमथाऽस्य निशम्य नागरान्नरपतिनिजगाद ।
मत्पुराधिपमहेश्वरयक्षस्याऽर्चनाय चलत स्थिरभक्त्या ॥७७॥ 8 इत्युदीर्य वरपौरपरीतो वाजिनं समधिरुह्य नरेन्द्रः। आययावथ महेश्वरयक्षस्यालये सफलशीलपरीते ॥ 18 तं सुरं नरपतिः परिपूज्य कुड़मलीकृतकरोऽवददुच्चैः।।
यक्षराज! मम पत्तननाथ ! ब्रूहि दुर्नय इहाऽस्ति क एषः ॥ ७९ ॥ ततश्च- ( यक्षवाणी-) मौलिमूलविलसन्मणिमूलिश्चण्डकुण्डलविमण्डितगण्डः।
हारहारिहृदयोऽथ सुयक्षः प्रादुरास सुविहासविलासः ॥८॥ यक्ष एष वसुधाधिपमूचे त्वं नरेन्द्र ! वचनं शृणु सर्वम् ।
प्राग् मया रजतशैलगतेन केवली ललितमूर्तिरवन्दि ॥८॥
000000000000000000000000000
OOOOOOOOOOOOOOOOOOOOO
१ विषहरम् । २ बन्धुहर्षदय ।
SHRA८॥
Jain Education Bernational
For Private & Personal Use Only
oojainelibrary.org