SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सर्ग ( आगतः कश्चिद् दिव्यो मयूर:-)इस्थमत्र विबुरे वसुमित्रवेष्ठिनि प्रलपति स्वजने च । चित्तचित्रजननोऽतिविचित्रो व्योमतोऽवतरति स्म मयूरः ॥१६॥ ॥२५७॥ विस्मयेन नयनानि जनानां निर्मितानि विनतानि तथोच्चैः। निस्ससार सहसैव स शोकः पीबरोऽपि च यथा हृदयेभ्यः ॥३७॥ हेमभूषणविभूषितकण्ठो व्यात्तपक्षनिचयः स मयूरः। मूछितेऽथ गरलेन गबाले दिव्यनीरकणिकाः प्रववर्ष । (मयुरेण गजः सचेताः कृतः-) विस्मितस्तिमितदृष्टिभिरुच्चैर्वीक्षितः सपदि दिव्यमयूरः। तं गजं समभिषिच्य पयोभिनिविषं विहितवान् हितबुद्धिः ॥६९॥ जम्भमाणवदने स्मितनेत्रे प्रोत्थितेऽथ गजनाम्नि कुमारे । उत्सवो रविरिवाऽभ्रषिमुक्तो बन्धुहर्षभरतः प्रदिदीपे ॥७॥ किं गजस्तरलितो गरलेन को मयूर इह किं समुपेतः। किं जहार विषमं विषमित्थं व्योपमाप हदि संशयवल्ली ॥७२॥ इतश्च- (राज्ञा महसेनेन श्रुता दिव्यवाणी-) भूपर्ति सपदि जागरयन्ती निर्मलं नयपथं च दिशन्ती। अन्तरिक्षतलतोऽतुलतोषा गीरभीरसुरभीरतराऽभूत् ॥७२॥ 18"शासति त्वयि भुवं महसेनक्षोणिपाल ! समभून्नयलोपः । ___तद् व्रजामि नगरात् तव शीघ्रं नैव पातकमिहेक्षितुमीशे" ॥७॥ 50000000000000000000000000000000000000000 5000000000000000000000000000000000000000000 १ प्रसारम् । २ अभी:-भयरहिता । ३ असुराणो भियं ईश्यति अतिशयेन सा भसुरभीरत।। २५७० Jain Education kite national For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy