________________
सर्ग
( आगतः कश्चिद् दिव्यो मयूर:-)इस्थमत्र विबुरे वसुमित्रवेष्ठिनि प्रलपति स्वजने च ।
चित्तचित्रजननोऽतिविचित्रो व्योमतोऽवतरति स्म मयूरः ॥१६॥ ॥२५७॥ विस्मयेन नयनानि जनानां निर्मितानि विनतानि तथोच्चैः।
निस्ससार सहसैव स शोकः पीबरोऽपि च यथा हृदयेभ्यः ॥३७॥ हेमभूषणविभूषितकण्ठो व्यात्तपक्षनिचयः स मयूरः। मूछितेऽथ गरलेन गबाले दिव्यनीरकणिकाः प्रववर्ष । (मयुरेण गजः सचेताः कृतः-) विस्मितस्तिमितदृष्टिभिरुच्चैर्वीक्षितः सपदि दिव्यमयूरः।
तं गजं समभिषिच्य पयोभिनिविषं विहितवान् हितबुद्धिः ॥६९॥ जम्भमाणवदने स्मितनेत्रे प्रोत्थितेऽथ गजनाम्नि कुमारे ।
उत्सवो रविरिवाऽभ्रषिमुक्तो बन्धुहर्षभरतः प्रदिदीपे ॥७॥ किं गजस्तरलितो गरलेन को मयूर इह किं समुपेतः।
किं जहार विषमं विषमित्थं व्योपमाप हदि संशयवल्ली ॥७२॥ इतश्च- (राज्ञा महसेनेन श्रुता दिव्यवाणी-) भूपर्ति सपदि जागरयन्ती निर्मलं नयपथं च दिशन्ती।
अन्तरिक्षतलतोऽतुलतोषा गीरभीरसुरभीरतराऽभूत् ॥७२॥ 18"शासति त्वयि भुवं महसेनक्षोणिपाल ! समभून्नयलोपः ।
___तद् व्रजामि नगरात् तव शीघ्रं नैव पातकमिहेक्षितुमीशे" ॥७॥
50000000000000000000000000000000000000000
5000000000000000000000000000000000000000000
१ प्रसारम् । २ अभी:-भयरहिता । ३ असुराणो भियं ईश्यति अतिशयेन सा भसुरभीरत।।
२५७०
Jain Education kite national
For Private & Personal Use Only
www.jainelibrary.org