Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 261
________________ पुण्डरीक त्रम् Oh oh १२५५॥ oooooooooooooooooooo002 सोऽवदत् पितरहं धनहेतोर्याम्यवश्यमुदधौ वहनेने ॥५०॥ गच्छतो मम कदापि समुद्रे दुर्गमे भवति चेदय विघ्नम् । धर्मकृत्यमिह किं विदधामि त्वत्प्रियं तदधुना वद तात! ॥५१॥ (प्रवासमङ्गलाय जीर्णजिनगृहोद्धारः- ) धर्मकृत्यमतुलं तव वाक्याच्चेद् विधाय जलधावपि यामि। ते सुखं मनसि मे व्रजतः स्याच्छम्बलं परभवे च भवेत्ते इत्थमङ्गजवचः स निशम्य श्रेष्ठयुवाच मुदितः शृणु वत्स!। मित्रमत्र मम स व्यवहारी श्रीधरः समजनिष्ट विशिष्टः ॥२३॥ 8 तेन पुत्ररहितेन सुभावात् कारितं जिनगृहं गुरु चारु । दुस्समीरणसमीरणतस्तज्जरं समभवत् समयेन ॥५४॥ वत्स! तन्मम वयस्ययशोवद् जैनगेहमिदमुखर पुण्यम् । स्यां यथाऽहमनृणोऽस्य च सख्यात् त्वं सुपुत्र ! भव पुण्यनिधिश्च ॥५॥ इत्यवाप्य वचनं स्वपितुस्तद् जैनमन्दिरमसौ गजराजः । उद्दधार कनकस्य सुकुम्भैः सस्मिताऽऽननसहस्रमिवोच्चैः ॥ (गजजनकेन कृतं तपः-) वासनाशुचिमना वसुमित्रवेष्टिराद् विहितवानुपवासान् । अष्ट चाष्ट दिवसान् स गजोऽपि निर्ममौ विततमुत्सवमत्र ॥५७१ प्रमहणेन । ३ पायेयम् । ३ ते-तक। 0000000000000000000000000000000000000000000000000 8॥२५ For Private & Personal Use Only 2w.jainelibrary.org Jain Educatio fernational

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318