Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२५॥
सर्ग:
pawoooooooooooooncCOOOOO000000000000000000daee
सोऽप्युवाच शृणु सुन्दरि! शीघ्रं यत् क्षुतं तव पुरो हि तदाऽभूत् ।
पुत्रराजसमये पितृमृत्युं सूचयत्यहह ! तद् दुरुदफैम् ॥२७॥ स्वप्नपाठकवचस्त्विति सर्व संनिशम्य धृतहर्ष-विषादा।
मन्दिरं स्वामियमेत्य सुखेनाऽपूरयत् सकलगर्भदिनानि ॥ २८ ॥ । कीर्तिमती सपवे सतम्- साऽथ पूर्णसमये परिपूर्ण सोमसौम्यसुभगं सुभगाङ्गम् ।
नन्दनं प्रसुषुवे जननेत्राऽऽनन्दनं प्रमुदितोच्चमुहूर्ते॥ बालनालमथ तत्र निधातुं धान्य उल्लिलिखुराशु सुधांत्रीम् ।
स्वर्णपूर्णकलशः किल तूर्णमुन्ममन च तदा प्रमदाय ॥३०॥ (गज इति नाम पुत्रस्य-) हैमकुम्भमथ तं समवाप्य वर्धमानधन-धान्यसमूहः।
श्रेष्ठिराट् स बिधे विधिनाऽस्य स्वाङ्गजस्य गज इत्यभिधानम् ॥३१॥ पूर्वशैलशिखरस्थ इवार्कः कल्पवृक्ष इव मेरुशिरस्थः । ज्योतिषा च वपुषा निजवंशेऽनुक्षणं प्रववृधे शिशुरेषः४ (गजो युवा--) सर्वशास्त्रनिचये समधीती सत्कलासु विदिती सकलासु।
संगती सरलसाधुसमूहे यौवनं शुचिवयाः स समूहे ॥३३॥8 (गजस्य प्रतापः-) दानतः सुकृततोऽथ यथाऽत्र तत्प्रताप उदयं समवाप ।
भ्रातरौ सु (स्व) मनसः कुमुदत्वं चक्रतुर्ननु तथा जडतोत्थम् ॥३४॥ . दुष्ट. उदको यस्य तद् दद्रकम्-तत। २ मभूमिम् । ३. सुमुदवहत् । ४ कुत्सितं मुदत्वमपि । ५ जलतोत्थमपि ।
Bhaan
१२
300000000
Jain Education international
For Private & Personal Use Only
www.ainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318