Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
२५ला
DO NOOoOOOOOOOOOOOO
जन्म विमलाभिधवध्वा देवदत्ततनयस्य च सर्वम् ।
चरित्रम् त्वं शृणु स्थिरमना व्यवहारिन् ! पाप-पुण्यफलनिश्चयनाय ॥१९॥
४ सर्गः-७ (प्रखपुरम, महसेनः, वसुमित्रः, कीर्तिमती-) भो! विदेहभुवि शङ्खपुरे प्राग भूपतिः समभवद् महसेनः।
निर्धनो वणिगभूद् वसुमित्रः कीर्तिमत्यजनि तस्य कलत्रम् ॥२०॥ (विमलबुद्धि-सुबुद्धी पुत्री- तत्सुतौ विमलवुद्धि-सुवुद्धी तिष्ठतो निजवधूद्धययुक्तौ ।
निर्धनावतिधनाध्यवसायं सर्वदा विद्धतावपि गाढम् ॥२१॥ (कीर्तिमतःस्वप्न:-) अन्यदाऽस्य वणिजोऽथ दरिद्रस्याऽपि धर्मनिरतस्य तु भार्या ।
हरितराजमधिरूपमपश्यद् वीतरागममलं निशि सुप्ता ॥२२॥ प्रातरुत्थितवती निजभर्तुः पार्श्वमेत्य किल कीर्तिमती सा।
वक्ति यावदतिफुल्लविनेत्रा तावदाश्वजनि तु क्षुतमग्रे (स्वप्नपाठकः-) तन्निशम्य पुरतः क्षुतमेषा स्वप्नमेनमनिगद्य तदने।
चारपुष्पफलपूरितपाणिः स्वप्नपाठकसमीपमियाय ॥२४॥ स्वप्नमेनमनया अभिहितं स स्वप्नविद् निगदति स्म विचार्य अङ्गजस्तव भविष्यति भूपःसर्वलोचनमदादरूपः४ स्वप्नपाठकममुं पुनरेषा श्रेष्ठिनी प्रमुदिताऽथ बभाषे ।
किं प्रियस्य पुरतो निगदन्त्या मे क्षुतं कथमभूत् कथयति॥ २६ ॥
BOOPOONOMOOOOOOOOOOOOOOOOOOO05000000000000000
OOOOOOOOo9
धुतम्-छी-छिंक।
॥२५॥
Jain Educati
e mational
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318