Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक॥२५०॥
DooGORS000000000000000000000000000000000doa
औषधेषु विविधेषु तदङ्गे लेपितेषु यहुशोऽपि सुवैद्यः ।वृद्धिमेव तद्गाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥ चरित्रम् विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्रवचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षकयुक्तम्॥ तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः।
वत्सराष्टकमसाविति यावन्मलानघूर्णनयनोऽतिनिनाय ॥१२॥ किं बहना? सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् ।
त्वं प्रसद्य मनसि स्थितमद्य संशयं हर तमोहरमूर्ते ! (अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् ।
ऊचिवानयमथाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥४ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्यै ।
सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ (दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम्।
आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ (आललाप पुण्डरीकः- ) दु:खितां कृतनमस्कृतिमेतां कोरकीकृतकरां विनिविष्टाम् ।
संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः।
॥२५॥
OOOOOOOXOoOooooooOOO
Jain Education
national
For Private & Personal use only
www.tainelibrary.org

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318