Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
परिका
सर्ग:
(गुणारामस्मृतये ससत्रो विहार:-)
श्रीमान् सोमयशा नृपोऽस्य सुगुणैस्तुष्टः शुनः श्रेयसे श्रीनामेजिनेशविम्यसकलं श्रीपुण्डरीकस्य च । १२४८॥
मूर्त्या भूषितमुज्ज्वलं वरतरं प्रामादमुच्चस्तरं सत्रागार चतुष्टयेन च वृतं हर्षेण सोऽचीकरत् ॥५६४॥ 8 प्रासादे नृपतिविनिर्मितेऽथ तत्र संतोषात्किल मृगवेषः एष देवः ।।
जैनेन्द्रार्चनममरा-ऽमरीपरीतः संगीतप्रभृतिभिरुत्सवं च च ॥५३५॥ (सिद्धाचलं जिगमीषुः पुण्डरीकः-) अहो ! अंहोहीनाश्चलत जवतः साधव इति स्व शिष्यानादिश्यामलविमलशैलेश्वरमभि ।
युगादीशस्याऽऽद्यो गणधरवरोऽभूजिगमिषु-जगदृष्टयुन्मेपोचतवचनकर्पूरकलसः॥५३६॥ (षष्ठः सर्गः-) श्रीरत्नप्रभसूरिसूरकरता दोषाभिषङ्गं त्यजन् यो ज जयस्थितिरप्य भूतप्रतिदिनंप्रासाद्भुतप्रातिभः तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीशजयदीपकस्य चरिते षष्टोऽथ सर्गोऽभवत् ॥५६७॥ ॥ इति श्रीपुण्डरीकपुराणे श्रीविजयसेन-गुणारा प्रश्चानपूर्वभर
वर्णनः षष्टः सर्गः ॥
-1000000000000000000000
30000000000000000000000000000000000000000000000000000
। सप्तमः सर्गः। ( श्रीपुण्डरीको मथुरा अगाम-) श्रीयुगादिजिनराज गुणेन्द्रः पुण्डरीकऋषिरेष महोजाः।
साधुसंघसहितोऽवहितोऽन्त-राजगाम मथुरापुरपाश्चम् ॥१॥
00000000000000000
१ अन्तःसावधानः ।
1128C#
Jain Education
national
For Private & Personal Use Only
Mininelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318