Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
Ông
भृशं ध्यायन्नसौ श्वानस्तदा श्रीजिनपूजनम् । पूर्वजन्म च सस्मार ध्रुवमासन्नसिद्धिभाग् ॥२४॥
एवं विजयसेनस्य श्वानस्य च पुराभवी । हही! सोमयशोराजन् ! अस्माभिः कथिताविह ॥५४२॥ ॥२४६॥ ४
सर्ग:-६ इत्युक्त्वा विरतस्याऽस्य पुण्डरीकगणेशितुः । प्रणनाम पुरोभूय श्वानः संविग्नमानसः ॥५४३॥
(गुणारामः उत्पुच्छयते-) अत्युत्पुच्छयमानेऽस्मिन् नताऽऽस्ये शुनके चिरम् । ऊचे विजयसेनोऽथ प्रभो ! किं कथयत्ययम् ? ॥५४४॥ पुण्डरीकः प्रभुः प्राह भषणो ह्येष भूपते । देवस्वस्वादजं पापं निन्दन्नस्तीति मानसे ॥५४॥ अन्योपायैरपि प्राप्ये हा! धने दुधिया मया। देवद्रव्यं समास्वाद्य स्वात्मा दुःखे निपातितः ॥२४॥ प्राप्त नरत्वे दुष्पापे हा! प्रोपे न मया शिवम् । दान-पूजाद्ययोग्योऽहं पशुरत्र करोमि किम् ? ॥५४७॥
(गृहीतमनानं गुणारामेण शुना-) 18 भवे पूर्वत्र भावेन प्रथमं यज्जिनोऽचितः। तेन मे पुण्यभावेन गुरुयोग्योऽधुनाऽजनि ॥५४८॥
गृहीत्वाऽनशनं तस्मात् संतोषामृतवारिधी । आत्मानं स्नपयिष्यामि पूर्व तृष्णाऽऽतपादितम् ॥५४९॥ 8 एवं विचिन्त्य श्वानोऽयं पार्थिवेवितिवादिषु (१)। श्रीपुण्डरीको राजर्षिर्ददावनशन शुनः ॥५५॥
मनसाऽनशनं नीत्वा सभायाः शनकोत्तमः। दरं गत्वा स्मरन्नस्थाद् मन्त्रं श्रीपारमेष्ठिकम् ॥५५१॥ 18 अथो विजयसेनोऽपि जाति स्मृत्वा पुरातनीम् । पार्श्वे श्रीपुण्डरीकस्य ययाचे व्रतमादरात् ॥५५२॥
भगवान् पुण्डरीकोऽथ प्रोचे विजसेन! भोः!। गच्छन्ति(च्छामः) स्मो वयं सिद्ध-पर्वतं प्रति संप्रति ॥४॥ (तीर्थानि- ) “अठ्ठावय-संमेए पावा-चंपाए उज्जलि नगे य। अष्टापद-संमेतेऽपापा-चम्पायाम् उज्ज्वले नगे च ।।
१ आप धातोः कर्मणि रूपम्।
NOVO NOOOOOOOOOO
000000000000000
GoomOOOOOOOOOOOOOO
Jain Education
Hernational
For Private & Personal Use Only
wwtinelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318