Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 251
________________ 8"भक्खेइ जो उविक्खेइ जिणव्वं च सावओ। भक्षयति य उपेक्षते जिनद्रव्यं च श्रावकः । IR४५|| पुण्णहीणो भवे जो उ लिप्पए पावकम्मणा ॥ पुण्यहीनो भवे (भवेद् ) यस्तु लिप्यते पापकर्मणा ॥ आयदाणं जो भंजइ पडिवन्नधणं न देइ देवस्स। आयदानं यो भनक्ति प्रतिपन्नधनं न ददाति देवस्य । नस्संतं समुचिक्खइ सो वि हु परिभमइ संसारे। नश्यत् समुरेक्षते सोऽपि खनु परिभ्रमति संसारे ॥ चेईयदव्वं साहारणं च जो दुहइ मोहियमईओ। चैत्यद्रव्यं साधारणं च यो द्रुह्यति मोहितमतिकः। धम्म च सो न याइ अहवा बद्धाऊओ नरए॥ धर्म च स न जानाति अथवा बद्धायुष्को नरके ।। चेईयव्वविणासे तद्दव्वविणास दुविहभेए । चैत्यद्रव्यविनाशे तद्रव्यविनाशने द्विविधभेदे। साह उविक्खमाणो अणंतसंसारिओ होइ ॥ साधुमपेक्षमाण:-अनन्तसंसारिको भवति ॥ जिणप्पवयणवुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥५३५॥ रक्षन् जिनद्रव्यं परीतसंसारिको भवति ॥२३५॥ ४ जिणप्पवयणबुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । वढंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥" वर्धयन् जिनद्रव्यं तीर्थकरत्वं लभते जीवः ॥३६॥४ इत्थं ज्ञात्वा जिनेन्द्रस्य द्रव्यं धर्मधनैर्जनः। येन केनाऽप्युपायेन वर्धनीयं सदैव हि ॥५३७॥ (विजयसेन-गुणारामयोः स्नेहकारणम्-) देवद्रव्योपभोगोत्थ-कर्मणा श्वानजन्मनि । जीवो दिवाकरस्यैषोऽवततार नरेश्वर ! ॥२३८॥ . 18 तथा विजयसेनस्य चित्ते स्नेहभरो महान् । पूर्वजन्मनि संभूत-बहुसंगतितो ध्रुवम् ॥५३९॥ हहो! विजयसेन ! त्वं यदा जिनमपूपुजः। तदा पूर्वभवाऽभ्यस्तः श्वानोऽसौ भृशमैक्षत ॥५४० 6॥२४॥ 2OOOOOOcroc0000000000000000000000ळivoroor 0000000000000000000000000000000000000000000000000 Jain Education into fational For Private & Personal Use Only wwwsanelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318