Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 230
________________ इण्डरीक ॥२२४॥ ४ १२ स्ना मेरुस्थितं बालं पूजा-ऽऽरात्रिकयोर्नृपम् । ध्यात्वाऽथ स्तोतुमारेभे स्मरन् केवलिनं जिनम् ॥ २४३ ॥ वीतराग । तव वीतरागता रागवन्ति नमयेत् त्रिजगन्ति । निस्पृहं स्फुटफलं सहकारं किं श्रयन्ति न नराः स्वसुखाय ॥ २४७॥ श्रीजिनेन्द्र ! गुणिनोऽपि जनास्त्वां न क्षमाः स्तुतिविधौ कथमन्ये । यद् गुणत्रयमयं त्वमतीत्य वर्तसे किल जगत्त्रयमेतत् ॥ २४८ ॥ शक्रस्तवं भणित्वाऽथ कुमारः स कुमारराट् । मुक्ताशुक्त्यभिधां मुद्रां कृत्वाऽर्हन्तमथाऽवदत् ॥२४९॥ (जिनस्तुतिः - ) जय वीतराग ! भगवन् ! भवतु मम त्वत्प्रभावतः स्वामिन् । भवनिर्वेदो मार्गानुसारता चेष्टफलसिद्धिः ॥ २५० ॥ लोकविरुद्धत्यागी गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्त्वद्वचनसेवना त्वाभवमखण्डा ॥२५१॥ अथ, कारं कारं नमस्कारं भूपभूर्भूरि भाग्यभाक् । पुनर्दिदृक्षाव्यात्ताक्षी यावदग्रे व्यलोकयत् ॥ २२२ ॥ ( केनचिद् जिनमूर्तिर्हता - ) तावत् समुहको नास्ति न च मूर्तिर्जिनेशितुः । अत उन्मनायमानो मानी मौनी तदोत्थितः ॥ २५३ ॥ नाभेरूर्ध्व नराकारः सर्परूपतनुस्त्वधः । कणाभिः पञ्चभिर्दीप्रमणीभिर्दीपयन्नतः ॥ २५४ ॥ ( उरग:-) हस्ताभ्यां मस्तके जैनमूर्तियुक्तं समुद्रकम् । दृढं धृत्वोरगो गच्छन् ददृशे भूपसूनुना ॥ २५५ ॥ हत्वा मूर्ति प्रसर्पन्तं सर्प तं वीक्ष्य सोऽग्रतः । दिनत्रयं लङ्कितोऽपि कुमारस्तमथाऽन्वगात् ॥ २५६॥ १ सहकार आम्रः । २ एतच्च संप्रत्यपि चैत्यवन्दनविश्व प्रसिद्धम्' जय वीयराय ! जगगुरो ! इत्यादिस्तवनम् । Jain Education ntnational For Private & Personal Use Only 0000000000000000000 20000030091 सर्गः - ६ धार।। jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318