SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ इण्डरीक ॥२२४॥ ४ १२ स्ना मेरुस्थितं बालं पूजा-ऽऽरात्रिकयोर्नृपम् । ध्यात्वाऽथ स्तोतुमारेभे स्मरन् केवलिनं जिनम् ॥ २४३ ॥ वीतराग । तव वीतरागता रागवन्ति नमयेत् त्रिजगन्ति । निस्पृहं स्फुटफलं सहकारं किं श्रयन्ति न नराः स्वसुखाय ॥ २४७॥ श्रीजिनेन्द्र ! गुणिनोऽपि जनास्त्वां न क्षमाः स्तुतिविधौ कथमन्ये । यद् गुणत्रयमयं त्वमतीत्य वर्तसे किल जगत्त्रयमेतत् ॥ २४८ ॥ शक्रस्तवं भणित्वाऽथ कुमारः स कुमारराट् । मुक्ताशुक्त्यभिधां मुद्रां कृत्वाऽर्हन्तमथाऽवदत् ॥२४९॥ (जिनस्तुतिः - ) जय वीतराग ! भगवन् ! भवतु मम त्वत्प्रभावतः स्वामिन् । भवनिर्वेदो मार्गानुसारता चेष्टफलसिद्धिः ॥ २५० ॥ लोकविरुद्धत्यागी गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्त्वद्वचनसेवना त्वाभवमखण्डा ॥२५१॥ अथ, कारं कारं नमस्कारं भूपभूर्भूरि भाग्यभाक् । पुनर्दिदृक्षाव्यात्ताक्षी यावदग्रे व्यलोकयत् ॥ २२२ ॥ ( केनचिद् जिनमूर्तिर्हता - ) तावत् समुहको नास्ति न च मूर्तिर्जिनेशितुः । अत उन्मनायमानो मानी मौनी तदोत्थितः ॥ २५३ ॥ नाभेरूर्ध्व नराकारः सर्परूपतनुस्त्वधः । कणाभिः पञ्चभिर्दीप्रमणीभिर्दीपयन्नतः ॥ २५४ ॥ ( उरग:-) हस्ताभ्यां मस्तके जैनमूर्तियुक्तं समुद्रकम् । दृढं धृत्वोरगो गच्छन् ददृशे भूपसूनुना ॥ २५५ ॥ हत्वा मूर्ति प्रसर्पन्तं सर्प तं वीक्ष्य सोऽग्रतः । दिनत्रयं लङ्कितोऽपि कुमारस्तमथाऽन्वगात् ॥ २५६॥ १ सहकार आम्रः । २ एतच्च संप्रत्यपि चैत्यवन्दनविश्व प्रसिद्धम्' जय वीयराय ! जगगुरो ! इत्यादिस्तवनम् । Jain Education ntnational For Private & Personal Use Only 0000000000000000000 20000030091 सर्गः - ६ धार।। jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy