________________
ण्डरीक
२२३॥
४
८
१२
देहं विहाय हंसोऽस्य यास्यत्युड्डीय दुःखतः । इतीव स्वपटीतुल्य-मूर्छया छन्नवान् विधिः ॥२३२॥ अन्ते या घटीयुग्मं तस्थौ सुबहमोहतः । बन्धुवच्छीतले व तिरा लिङ्गयो त्थापितस्ततः ॥२३३॥
( इन्द्रजालम् - ) यावदुत्थाय नेत्रे स्वे निमृज्याऽग्रे विलोकते । तावत् कुमारो मृतकं वस्त्रं पौरांच नैक्षत ॥ २३४ tarsi चिन्तयामास किमिदं महदद्भुतम् । मातङ्गस्य निजेशस्य किं किं दास्यामि चोत्तरम् ॥ २३५॥ चिन्तयन्निति वेगेन व्यावृत्तस्तत्र चागतः । न च श्वपचमैक्षिष्ट सर्वत्रऽऽलोकयन्नपि ॥ २३६ ॥ प्रहरत्रितयं तत्र निविष्टः पृष्टवान् जनम् । परं नाऽकथयत्- कोऽपि चण्डतुण्डं तमन्त्यजम् ॥ २३७॥ इन्द्रजालमुत स्वप्न- मतमोहोऽथ मे कुतः । ध्यायं ध्यायमिदं तुर्येऽहमेऽसौ समुत्थितः ॥ २३८ ॥ ( नदी - ) नदीं स चन्द्रशिशिरां शिशिराम्भो भरैभृताम् । स्नानाय नृपजोडहूनाय शिश्राय श्रेयसायतिः ॥ raise areaf गत्वा दत्वा स्वाँ स्वर्णमुद्रिकाम् । नीत्वा सुमनसः सारान् स और सुमना वटे ॥
( वटगता जिनमूर्तिर्गृहीता - )
कोटरान्तः समुद्गत्वा समुद्गकमसौ नतः । नीत्वाऽथ चन्द्रशिशिरां सरितं त्वरितं ययौ ॥ २४९ ॥ नद्यास्तटेऽथ विकटे निर्मलं स शिलातलम् । हेलया क्षालयामास सनमस्कारं स्मरन्नरम् ॥ २४२ ॥ पेटकां तां स्वर्णकान्तां संस्थाप्य स्थाप्यमन्त्रवत् । धीरः स नीरमानैषीत् पद्मपत्रपुटैः स्फुटैः ॥ २४३ ॥ ( जिनपूजा - ) मन्त्रपात्रं मुदा स्नात्रं कृत्वा हित्वाऽन्यचित्तताम् । पूजां भूजानिजंश्चक्रे विधिवद् विधिवत् ततः यो जिताभ्यां स्वहस्ताभ्यां परमेष्ठयाख्यमुद्रया । संसारार्तिहरं चारा - त्रिकं चक्रे जिनेशितुः ॥ २४५ ॥
१ पृथिव्याः । २ अर जगाम । ३ भूजानिजः भूपतिपुत्रः ।
Jain Educationternational
For Private & Personal Use Only
∞∞∞∞∞∞∞∞
चरित्रसर्गः ६
॥२२३॥
jainelibrary.org