SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ चरित्रम् तापनं पिशुनता शिशुहिंसनं युवा 00000cw मृतवत्रा पुण्डरीक-8 इतोऽवदत् स मातङ्गः किं रे शीघ्र न यास्यसि । तस्मादप्यतिमीतोऽयं जगाम नृपजो जवात् ॥२१९॥ ||२२२॥ पुनविचिन्तयामास स गत्वा मृतकाऽन्तिकम् । धर्मशास्त्ररसज्ञा मे रसज्ञा याचा कथम् ? ॥२२०॥ सत्पात्राणां करेभ्योऽपि यः शिश्रायोचतां पुरा । सोऽद्य मे दक्षिणः पाणिः किं याचेत मृताम्बरम् ॥२२१४ अथवा, येन हस्तेन मातङ्गेऽजिता स्वर्णाधमर्णता । अधमो याचतां युग्रं फलत्यत्रैव पातकम् ॥२२२॥ यतः- स्वशरणस्य वधो गुरुतापनं पिशुनता शमिनों पितृवचनम् । स्थपनिकाहरणं शिशुहिंसनं ध्रुवमिहाऽन्यभवेऽपि फलन्त्यहो ! ॥२२॥ अतो हे हस्त! पापद्रोश्चिारूपं फलं स्फुटम् । आत्मनोपार्जितं शुक्ष्व मृतवस्त्रायाऽग्रतो भव ॥२२४॥ कुमारश्चिन्तयित्वैवं स्वकरं स पुरोऽकरोत् । हर्षगौराऽथ गौराविरासीत् पौराऽऽस्यतस्तदा ॥ अहो भाग्यं वसन्तस्य मृते यस्मिन्नसी पुमान् । आचारसारस्वाकार किञ्चित् प्रार्थयतेऽद्य यत् ॥२२६॥ 8 इत्युक्त्वा रोदनं मुक्त्वा नागरा रागसागराः । रत्नान्यारेभिरे दातुं उल्लोलैनिज़पाणिभिः ॥२२७॥ 18 (मृतस्य वस्खं याचितं भुवनभानुना-) राजसूनुः स दूनोऽन्तर्विधूयाऽऽत्मकरं रयात् । प्रोचे भोश्चण्डतुण्डस्य मातङ्गस्याऽस्मि किंकरः ॥२२८॥ गृणामि दानं नो कस्य किन्तु वस्त्रमिदं जवात् । इत्योक्ते दशावस्य पूर्ण हृदुःखवारिभिः ॥२२९॥ ईदृशोऽप्यन्तजस्यैष कर्मकृद् धिग् जगस्थितिः। इत्युक्त्वा मृतदेहस्थं वस्त्रं तेऽस्मै समापयन् ॥२३०॥ (भुवनभानुर्मुमूर्च्छ-) मुक्तं तन्मृतवस्त्रं तैः स्वपाणी प्रेक्ष्य भूपभूः । धिर धिग में जन्म भूलोके वदन्निति मुमर्छ सः ॥२३॥ १ गी:-वाणी । ३ पौराणां-नागरिकाणाम्-आस्यतः-भुखात् । 18॥२२॥ 000000000000000000 COCOOOOOOO OOO 00000000000 1000 200000 Jain Education International For Private & Personal use only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy