SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 98 ॥२२॥ सर्ग:-६ ८ COOOOOOOOOOOOOOOOOOOOOOOoOop अस्मिन्नवसरे मन्दा-ऽऽनन्दकन्दनिकन्दनम् । 'शुश्राव दुग्धवं क्वापि क्रन्दनं नृपनन्दनः ॥२०९॥ चण्डालश्चण्डतुण्डोऽथ जगादाऽऽनन्दतुन्दिलः। अहो! अद्य महालाभो रे ! रेऽस्माकं भविष्यतिना२१० (घनदत्तः श्रेष्ठी, तत्पुत्रो वसन्तो मृत:-) 'यतोऽत्र धनदत्तस्य श्रेष्ठिनस्तनयो नयी। विनयी सुभगस्त्यागी वसन्ताख्यो मृतोऽधुना ॥२१॥ चारूणि चीवराण्यस्य गत्वा याचस्व सत्वरम् । मत्पत्न्याः परिधानाय यथा तानि भवन्ति भोः ॥२१२॥8 (भुवनभानोश्चिन्तनम्-) स्वीकृत्येति वचस्तस्य कुमारचलितस्ततः। चिन्तयामास संसार-वैराग्यकलितो भृशम् ॥२१३॥ यो नरः स्वजनहर्षतरूणां वृद्धयेऽभिनवनीरदतुल्यः तस्य संहरणमाशुविधत्तेऽनित्यतोग्रपवनोत्कलिकेव॥ तथा च;- संसारोद्यानमध्ये किल विविधकुलानोकुहालीप्रसूतान् ।। .. देवो यारामिकोऽयं विकसितकुसुमानीव मत्ान् विगृय । श्रेयःसौरभ्ययुक्तान् शुचिमुखवचनै छादयेत् स्वःकरण्डे । तेभ्यो जीवानथाऽन्यानवकरदहो! निक्षिपेनारकान् वा ॥२१५॥ विश्वं विश्व नश्वरं संनिरीक्ष्य कुर्याद्धर्भ निर्मलं धीरधीयः। स्वीयां मूर्ति कीर्तिमेवाऽत्र मुक्त्वा सोऽयं सारं स्वर्गसौख्यं मुमक्ति ॥२१॥ अतः सत्पुरुषस्याऽस्य मृतस्याऽपि तनौ स्थितम् । सतां वस्त्रप्रदाताऽहं याचिष्ये चीवरं कथम् ॥२१७॥ अभ्यच्च चौरैर्विगृह्यमाणानि रक्षामि वसनानि यः। वस्त्रं नेतुं कथं सोऽहं करोमि स्वकर पुन: ॥२१८॥ १ अनोकुहो द्रुमः । 0000000000000000000000000000009002 Jain Education Rational For Private & Personal Use Only walplainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy