________________
पुण्डराक
इत्युक्ते भूपपुत्रेण निष्ठुरस्याऽपि रक्षसः । ऊविभूवुलौमानि तं द्रष्टुमिव सात्विकम् ॥१९६॥ ॥२२०॥
| राक्षसो विस्मयाद् दध्यौ नाऽयं योगी भवेद् ध्रुवम् । व्रते वा चलिचित्तो यो दुःखे न स हि सासहिः।।
निश्चित्येति समुत्थाय कुमारवदनाऽम्बुजम् । उन्नम्य निजहस्तेन राक्षम्रोऽथ व्यलोकयत् ॥१९८॥ 8 पूर्णेन्दु हृच्चकोराणां राजाऽजं लोचनालीनाम् । तन्मुखं प्रेक्ष्य दुःखाश्रुपूर्णाख्यो राक्षसोऽवदत् ॥१९९॥ हा हा नरोत्तमस्याऽस्य जगत्कल्पतरोर्मया। सत्वपीयूषकुण्डस्य विहितं यहितं महत् ॥२०॥
(प्रसन्नो राक्षसो भुवनभानु जीवितं ददौ ) ... योगिनं यः परित्राय निजं देहं ददौ मम । परोपकारिणं तं हा! मारयामि नरं कथम् ? ॥२०१॥ रक्षोराजो विचिन्त्यैवमौषधीं व्रणरोहिणीम् । सुकुमारे कुमारस्य मूछितेऽङ्गे व्यलेपयत् ॥२०२॥ रूढवणस्तयोषध्या कुमारी लब्धचेतनः । उत्तस्थौ मम देहं भो! भक्षयेति पुनर्वदन ॥२०॥ ततश्च, सर्वसत्वहितं सत्त्वसहितं नृपनन्दनम् । पलदो विपुलानन्दो नत्वा स्तुत्वा तिरोऽभवत् ॥२०४॥
(भुवनभानोः श्मशान काष्ठप्रहणम्-) अथाऽत्राऽभ्येति मातङ्ग उच्चैर्वाचमुवाच सः। रेऽर्धदग्धानि दारूणि मीलितानि त्वया न किम् ? ॥२०५॥ अधुना तानि वक्ष्यामीत्युदित्वा स नृपात्मजः । काष्ठानि मीलयामास चित्ते स्तुवति भाऽन्त्यजे ॥२०६॥ ४ इतश्च- अन्धकाररजापुञ्जमरुणो गगनाङ्गणात् । प्रमाष्टिं स्म दिनाधीशे तत्राऽऽजिगमिषौ द्रुतम् ॥२०७॥ दोषाकरं कलङ्काख्यं सेवमाना निशाचर । गृहाद् द्वीपान्तरं जग्मुरागते चण्डरोचिपि ॥२०८॥
200000000000000
SO9Oo oOoooooooooooooooooooo
000000000000000000000
१ लोचनभ्रमराणाम् । २ राक्षसः। ३ " वहीं प्रापणे" धातोः । ४ अ गन्तुमिच्छौ । ५ रोचीषि-किरणाः ।
18/२२०॥
Jain Education
national
For Private & Personal Use Only
jainelibrary.org