SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ चार एव्हरीक कृत्वा प्रसादं कन्यां तु निजां मम समय । यथा विधाय त्वद्वेषं राक्षसं प्रीणयामि तम् ॥ १८३ ॥ योगी प्रोचे ममैकोऽस्ति हस्तो दैतीयिको न तु । तदुत्तारयितुं कन्यां न शक्तोऽस्मि शरीरतः ॥१८४॥ ४ सर्गः-६ कुमारोऽथ स्वहस्तेन कन्थामुत्तार्य नत् तनोः । पर्यधादथ तस्यैकं भुजं भक्षितमैक्षत ॥१८॥ 8 याते योगिनि चित्तान्तश्चिन्तां चक्रे स भूपभूः। अहहाऽस्य वराकस्य हस्तहीनस्य का दशा ? ॥१८६॥ 18 अथो कुमारमभ्येत्य राक्षसो रूक्षवीक्षणः । स मष्टः स्पष्टमाचष्ट दृष्टौष्ठो दौष्ट्यपुष्टितः ॥१८७॥ रे! रे ! योगीन्द्र ! मद्दन्त-मध्याचणकवजवात् । निर्गत्य नष्टः पापिष्ठः तत् किं जीवसि मेऽग्रतः ॥१८८ (भुवनभानु भक्षयाति राक्षस:-) 8 इत्युक्त्वा राक्षसो भूप-पुत्रदेहस्य भक्षणम् । पारेभे भूरिसंरंभाद् रभसादुष्ट्रदंष्ट्रया ॥ १८९ ॥ रक्षसा भक्ष्यमाणोऽयं कुमार: सारसारवान् । हर्षादचिन्तयच्चित्ते कृतार्थ देहमद्य मे ॥१९०॥ यतः( भुवनभानोः सद्भावना-) यद् व्यधायि यह दुःखविधायि पापमङ्गनिचयेन मयाऽग्रे। चेत् तदेकतनुकव्ययतोऽत्र क्षीयते मम ततः किम-8 अन्यच्च, रे शरीर ! तव नाथ ! इहात्मा दत्तवान् विविधभोगभरान् यः। [पूर्णम् ॥ स्वव्ययात् पतिममुं दुरितारेर्मोचयनसि कृतज्ञधुरीण! ॥ १९२ ।। ४ इत्थं कुमारो धर्मेण संवर्मितमना मनाक् । न वेद खेदमङ्गस्य भक्ष्यमाणस्य रक्षसा ॥१९३॥ राक्षसः प्राह भो ! योगिन् ! क्षत्रब्रह्मव्रतस्य ते । मन्त्रं साधयितुश्चैष दण्डो योग्योऽथवा न किम् ॥१९४॥ कुमार: प्राह दण्डोऽयं योग्य एव कृतस्त्वया। ममोर्वोमौसमद्यापि विद्यते तत् तु भक्षय ॥१९॥ ॥२१९॥ 200000000000000000000000000000 cososossO9OoOoOOOOO 200000000 Jain Education remational For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy