Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
येऽलीकेन कलङ्कन साधु नरमदूषयन् । सतां शून्यं च पैशुन्यं ये चक्रुर्वक्रचेतसः ॥३३७॥
चरित्रम् ॥२३॥
उपहासवचोभियधभिणोऽधः कृता भुवि । यैर्वाग्भिः पिता माता गुरुर्नेताऽप्यतप्यत ॥३३८॥ . सर्गः-६ तद्वचोऽक्षरसंख्यानि संवत्सरशतान्यहो!। तेषां जिवाः छिन्नरूढाश्छिद्यन्ते वज्रतुण्डिकैः॥३३९॥ परस्त्री वीक्षिता दुष्टैर्वीक्ष्य यैर्भुजिता पुरः । यैश्वालोक्य स्वयं सार्थश्चौराणामपितोऽधमैः ॥३४०॥ तन्निमेषमितान् वर्षलक्षानेषां हि वीक्षणे । वज्रतुण्डाः खगा नित्यं खनन्ति खरचञ्चुभिः ॥३४१॥ एकावासस्थिते सर्वकुटुम्बे निर्दया भृशम् । द्रव्यं हृत्वा कलिं कृत्वा भुञ्जन्त्येकाकिनो हि ये ॥३४२॥ एकसाथै समायान्तं बुभुक्षु परिहाय ये। भुञ्जते ये च धनिनो निस्वबन्धोमपेक्षकाः ॥३४३॥ यावन्तः कवला एक-भोज्ये स्युविहिताः पुरा । तत्संख्यलहानप्रान्ते विष्टा तेषां प्रदीयते ॥३४४॥ यावन्ति द्रोहभोज्यानि स्युः कृतानि पुराभवे । तावद्वारं कदर्थ्यन्ते जीवा एवं नरोत्तम ! ॥३४॥ जन्तुनमन्तून् यो हत्वा भुक्ततद्रोमसंमितान् । वर्षसहस्रान् स तप्त-ताम्रखण्डानि भोज्यते ॥३४॥ रात्रौ सुते जने ग्रामा यैः पूर्व परिदीपिताः। तेषां देहो लोहमृषैः क्षिमं प्रक्षाल्यतेऽनिशम् ॥३४७॥
अन्यासक्तो निजा भार्यां त्यजेत् संतापयेच यः। तसतैलेन तद्देहः सिच्यते भो नरोत्तम ! ॥३४८॥ 18 इत्याद्यनेकोत्पन्नाः कथिताः स्वल्पवेदनाः । अन्येषां बहुदुःखानि व्याहतु पारयामि न ॥३४९॥ यतः18"नरएसु जाई अइकक्खडाई दुक्खाई परमतिकवाई। नरके यानि अतिकर्कशानि दुःखानि परमतोगानि । 18 को वन्नेही ताई जीवन्तो वासकोडीहिं ॥३२०॥ को वर्णयिष्यति तानि जीवन वर्षकोटिभिः ॥३५०॥ ४ 18 नेरईआणुप्पाओ उक्कोसं पंचजोयणसयाई। नैरयिकाणामुत्पाद उत्कृष्टं पश्चयाजनशतानि ।
१॥२३॥
..200000000000000OROORNORMOORO0300000000000
coOOOOOOOOOO0000000000000000NRNATRO
Jain Educatiolo ternational
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318