________________
येऽलीकेन कलङ्कन साधु नरमदूषयन् । सतां शून्यं च पैशुन्यं ये चक्रुर्वक्रचेतसः ॥३३७॥
चरित्रम् ॥२३॥
उपहासवचोभियधभिणोऽधः कृता भुवि । यैर्वाग्भिः पिता माता गुरुर्नेताऽप्यतप्यत ॥३३८॥ . सर्गः-६ तद्वचोऽक्षरसंख्यानि संवत्सरशतान्यहो!। तेषां जिवाः छिन्नरूढाश्छिद्यन्ते वज्रतुण्डिकैः॥३३९॥ परस्त्री वीक्षिता दुष्टैर्वीक्ष्य यैर्भुजिता पुरः । यैश्वालोक्य स्वयं सार्थश्चौराणामपितोऽधमैः ॥३४०॥ तन्निमेषमितान् वर्षलक्षानेषां हि वीक्षणे । वज्रतुण्डाः खगा नित्यं खनन्ति खरचञ्चुभिः ॥३४१॥ एकावासस्थिते सर्वकुटुम्बे निर्दया भृशम् । द्रव्यं हृत्वा कलिं कृत्वा भुञ्जन्त्येकाकिनो हि ये ॥३४२॥ एकसाथै समायान्तं बुभुक्षु परिहाय ये। भुञ्जते ये च धनिनो निस्वबन्धोमपेक्षकाः ॥३४३॥ यावन्तः कवला एक-भोज्ये स्युविहिताः पुरा । तत्संख्यलहानप्रान्ते विष्टा तेषां प्रदीयते ॥३४४॥ यावन्ति द्रोहभोज्यानि स्युः कृतानि पुराभवे । तावद्वारं कदर्थ्यन्ते जीवा एवं नरोत्तम ! ॥३४॥ जन्तुनमन्तून् यो हत्वा भुक्ततद्रोमसंमितान् । वर्षसहस्रान् स तप्त-ताम्रखण्डानि भोज्यते ॥३४॥ रात्रौ सुते जने ग्रामा यैः पूर्व परिदीपिताः। तेषां देहो लोहमृषैः क्षिमं प्रक्षाल्यतेऽनिशम् ॥३४७॥
अन्यासक्तो निजा भार्यां त्यजेत् संतापयेच यः। तसतैलेन तद्देहः सिच्यते भो नरोत्तम ! ॥३४८॥ 18 इत्याद्यनेकोत्पन्नाः कथिताः स्वल्पवेदनाः । अन्येषां बहुदुःखानि व्याहतु पारयामि न ॥३४९॥ यतः18"नरएसु जाई अइकक्खडाई दुक्खाई परमतिकवाई। नरके यानि अतिकर्कशानि दुःखानि परमतोगानि । 18 को वन्नेही ताई जीवन्तो वासकोडीहिं ॥३२०॥ को वर्णयिष्यति तानि जीवन वर्षकोटिभिः ॥३५०॥ ४ 18 नेरईआणुप्पाओ उक्कोसं पंचजोयणसयाई। नैरयिकाणामुत्पाद उत्कृष्टं पश्चयाजनशतानि ।
१॥२३॥
..200000000000000OROORNORMOORO0300000000000
coOOOOOOOOOO0000000000000000NRNATRO
Jain Educatiolo ternational
For Private & Personal Use Only
jainelibrary.org