SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 200000000 ॥२३२॥ ३ -1 0000000000000000 000000000000000000000000000000000000 दुक्खे निवडियाणं वेयणसयसंपगाढाणं ॥३५१॥ दुःखे निपतितानां वेदनाशतसंप्रगाढानाम् ॥३५१५ बिहुना ? अच्छिनिमीलणमित्तं नस्थि सुहं दुक्खमेव अणवश्यं । अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव अनवरतम्। नरए नेरईयाणं अहोनिसं पचमाणाणं ॥३५२॥ नरके नैरपिकाणाम् अहर्निशं पच्यमानानाम् ॥३५२॥8 इत्युक्त्वा धरणेन्द्रस्तं पाणी प्रारोप्य भूपजम् । व्यक्तितो नरकावासाम् दर्शयामास कत्यपि ॥३५३॥ (नरकदर्शनेन भुवनभानुर्मुमूर्छ-) धरणेन्द्रकराजस्थो जीवानां वीक्ष्य वेदनाम् । कुमारो दुःखपूरेण क्लान्तकायो मुमूर्छ सः ॥३५४॥ पुनस्तत्र समानीय दिव्यपानीयसेचनैः। धरणेन्द्रः कुमारं तं चकार स्पष्टचेतनम् ॥३५॥ व्यचिन्तयत् कुमारोऽथ देहसौख्याय धिगू जनाः। देहं धर्मकल्प, प्रापुः किं पापपोषिणः ॥३५६॥ ऊचेऽथ धरणो वत्स! जाताऽद्य सप्तलहनी । अझंकृशं भृशं तेऽभूत् कुमार ! सुकुमारबत् ॥३५७॥ भो! जनाधिपपुत्राऽद्य भोजनाय मया समम् । पुण्यपुष्ट ! तदुत्तिष्ठ सत्वरत्नकरोहण ! ॥३५८॥ कुमारः प्रोचिवन्नाग! मयाऽद्य जिनपूजनम् । न कृतं तत् कृतं देव ! भोजनैर्लोल्ययोजनैः ॥३५९॥ श्रुत्वेति वासुकिः प्रोचे देवतावसरे मम । सा मूर्तिर्वीतरामस्य विद्यते सर्वविद्य! ते ॥३३०॥ अभ्युत्थाय ततः शीघ्रमन्त्रैव जिनपूजनम् । विधेहि विधिना धीमन् ! निधेहि प्रमदं मयि ॥३६१॥ इत्युक्त्वा वासुकिर्भूपपुत्रमाकृष्य बाहना । लपयित्वा सुधाकुण्डे कारयामास पूजनम् ॥३६२॥ (धरणेन सह भुवनभानोः भाजनम्-) धरणोऽत्यर्थमभ्यर्थ्य कुमारं दिव्यभोजनः। अभोजयत् प्रीतिवल्ले: फलं पक्वं हि गौरवम् ॥३६३३ For Private & Personal Use Only 200000000002 Jain Education ina tional Chinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy