________________
मती
परित्रम्
सर्गः-६
0000000000OOOOOOOdcom
(धरणेन भुवनभानवे दत्तानि चमत्कारकवस्तूनि-)
ततोऽशुकयुगं स्वर्ण-पादुकायुगलं तथा । धरणेन्द्रः कुमाराय दत्वाऽवादीत् प्रमोदवान् ॥३६४॥ ॥२३३॥
अनेन वस्त्रयुग्मेन संवीतेन तनी तव । शीता-ऽऽतप-रजो-वातभवं दुःखं न भावि भोः ! ॥३६॥ पादुकायुगलस्याऽस्य प्रभावो व्योमगामिता । परोपकारे त्वं भूया धीरधीरनिशं भुवि ॥३६॥
इत्युक्त्वा पेटिका जैन-मृतियुक्तां स्वपाणिना । आर्पयन्नृपपुत्राय मणि चैकं महौजसम् ॥३६७॥ 8 भूत्वाऽथ निकषा कर्ण कुमारस्य मुदा तदा । महिमानं मणेस्तस्याऽऽचख्यौ छन्नं स नागरात् ॥३६८॥
(भुवनभानु: पातालात पृथ्ख्यामागतः-) ८४ अथो मुमोच हुंकारं स्फारं स धरणेश्वरः। तदैवाऽथ कुमारोऽयं पृथ्व्यामात्मानमैक्षत ॥३६९।।
(रङ्गशाला नगरी-) अहो! अहं भुवं प्राप्तश्चिन्तयन्निति विस्मयात्। जगाम रङ्गशालाख्या नगरी श्रीगरीयसीम् ॥ तस्याः पुरप्रवेशेऽसौ चारुपाकारवेष्टितम् । प्रासादं विस्मितोऽपश्यत् पिशङ्गध्वजयाऽन्वितम् ॥३७॥ प्रासादोऽयं श्रियो देव्या अये! पीतध्वजान्वितः । विचिन्त्येति कुमारस्तत्माकारान्तविवेश सः॥३७२॥ ( लक्ष्मीमूर्तिः-) चारुचामीकरमयीमयं तत्र प्रमोददाम् । लक्ष्मीदेव्या ददर्शाऽथ मूर्ति चम्पकपूजिताम् ॥३७३॥
उपसृत्य कुमारोऽथ निजगाद श्रियं प्रति । देवि! लक्ष्मि! त्वमेवाऽसि सतां पुण्यनिबन्धनम् ॥३७४॥ 8 यतः- नृपस्य मानं गुरु-देवपूजा सत्तीर्थयात्रा निजबन्धुपोषः।
संसेव्यतां शेषकलाविदां च स्याल्लक्ष्मि ! सर्व त्वयि तोषवत्याम् । ॥३७५॥ सन्तः सुतीर्थे कृपणा रजोऽन्तस्त्वां स्थापयन्ति व्यसनेषु पापाः ।
१ भयम् । २ धूल्याम् ।
0000000000000000000000000000
Q9OooooooooooooooooooooooOOOOOOOOOOOOOOOOốc
॥२३शा
Jain Education
national
For Private & Personal Use Only
w
ainelibrary.org