SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 50000.00ROOOOOOOx मत्वेति हे धर्मसुते ! सुलक्ष्मि ! कथं सतामेव गृहेषु नैषि? ॥३७६॥ चरित्र ॥२३४॥ स कुमारः सुकुमारमिति यावद् वचोऽब्रवीत् । श्रीदेवता तावदेव प्रोवाचाऽनाहतं वचः ॥३७७॥ तथाहिपुण्यरज्जुभिरहं दृढबद्धा निविवेकि-मुविवेकिगृहेषु । संस्थिताऽत्र कुवचः सुवचश्च वत्स! हे ननु सहेऽधनिनां हि ॥३७८॥ 18 श्रुत्वेत्यसौ श्रियो वाक्यं दध्यौ प्रागजन्मधर्मतः। श्रीः स्यात् कृपण-व्यसनिनराणां नान्यतो गुणात् ॥ 18 (द्वी विप्रौ) इतो गर्भगृहान्तस्थौ विप्रो श्रीदेवदताऽर्चको। हुंचिह्नमेकं संजातमित्युक्त्वा जग्मतु तम् एताभ्यां किमभिज्ञानं दृष्टं विप्राविमौ च को। चिन्तयन्निति बभ्राम प्रासादं परि भूपभूः ॥३८१॥ तत्र च-8 (पञ्च आम्राः-) स्फाटिकनिर्मलजल-कलितैरालवालकैः । विपुलान् पत्रलान् पश्च कम्रानाऽऽम्रानुदैक्षत ॥३८२॥४] उपसृत्य कुमारोऽथ यावदालोकते स्थिरः । तावत् तान्निष्फलान् वीक्ष्य सव्यथं ध्यातवानिति ॥३८३॥ प्रसृतेऽपि वसन्ततौं ब्रुमाणां परमद्धिदे। आः ! आनन्दप्रदा अक्ष्णोरप्येते निष्फलाः किमु ॥३८४ किन्तु, 8 दानेशा धनसंयुता भुवि सदाचारा परश्लाघिनो वैद्या लोभविवजिता यदि सुविद्वांसोऽप्यगर्वा हृदि। नित्यं स्वाम्पि सरांसि मृत्युरहिता माः फलाठ्या द्रुमाःजायन्तेतदहो! धरा वरतरा स्यात् स्वर्ग-पातालयोः तथाऽपि धरणेन्द्रेण प्रदत्तस्य सुधामणेः । प्रभावेण करिष्यामि चूतानेतान् फलान्वितान् ॥३८६॥ ध्यात्वेति तं मणिं नीव्या कृष्दैषां स्थानपाऽम्बुभिः। प्रक्षाल्याऽभिषिषेचैष चूतान् पश्चाऽपि यावता ॥३८७ तावता स्वर्णवर्णानि कपूरसुरभीणि च । आविरासुः फलान्याशु सुधास्वादूनि तेष्वथ ॥३८८॥ इतश्च- विौ क्षिप्रौ तौ तत्राऽऽयातौ फलाकुलान् । तान् (तांश्च) वृक्षान् समालोक्य मुदितावूचतुर्मियः ॥8 मुजलानि । ॥२३॥ 20000000000000000000000000000000000000000000000000 GOOOOccoooo000000000000000000000000 Jain Education national For Private & Personal Use Only www-linelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy