________________
अहो! कर्पूरमार्या अपूरिष्ट मनोरथः। अवकेशिनोऽपि वृक्षा यजाताः सफला अमी ॥३९०॥
8 चरित्रम् तयोरेको लघुविप्रोऽवचित्य सुफलोच्चयम् । शीघ्रं ययौ द्वितीयस्तु तत्राऽस्थान्नृपजान्तिके ॥३९१॥ अथाऽवदत् कुमारस्तं हे विप्राविह को युवाम् ? । कारितं श्रीगृहं केन किं नीत्वाऽगात् फलान्यसौ ॥
अथो स विप्रः प्रोवाच गिरा प्रेमपवित्रया । जानीहि प्रथम देव ! रङ्गशाला पुरीमिमाम् ॥३९३॥ 8(विक्रमो नृपः-) विक्रमोऽत्र पतिः पाति पातितारिपतङ्गकः । भयान्धतमसाल्लोकं नीतिमार्गप्रदीपकः ॥३९४॥ (प्रीतिमती राज्ञी-) तस्य प्रीतिमती नाम पत्नी दृढपतिव्रता । सुप्ताऽन्यदा निश्यऽपश्यत् कर्पूरतरुमञ्जरीम् ।। ( कर्पूरमञ्जरी पुत्री-) संपूर्णसमये साऽथ समस्त सुतां सती। पिताऽपि तामतो नाम्ना चक्रे कर्पूरमञ्जरीम् ॥ ( सामदेवो दैवज्ञः-) सुतायां सप्तवार्षिक्यां तस्यां श्रीविक्रमो नृ । दैवज्ञं सामदेवाख्यं पप्रच्छे तद्वरं नरम् ॥ कन्याङ्गलक्षणान्येष वीक्ष्य मौहतिकोऽवदत् । वर्षेऽस्याः षोडशे भावी राधावेधकरो वरः ॥३९८॥ राजा श्रीविक्रमोऽवोचत् राधावेधस्य योग्यता । केन चिहुनेन विज्ञेया पुंसस्तस्येति भो! वद ॥३९९।
सोऽवादीद् देव ! वाग्देवीमुपोष्याऽऽराध्य सत्वरम् । सर्व निवेदयिष्यामि तृतीये दिवसे तव ॥४०॥ १२४
सोमदेवस्तृतीयेऽहनि सभामभ्येत्य भूपतेः। पाणौ चूतफलान्युच्चैस्तदा पञ्च समापयत् ॥४०१॥ राजोचे किं फलैरेतैः कर्तव्यमथ सोऽब्रवीत्। अपितानि सरस्वत्या ममैतानि प्रसन्नया ॥४०२॥ गदितं च सरस्वत्या महालक्ष्मीगृहं महत् । कारितं विद्यतेऽग्रे यत् स्वर्णमूर्तिविभूषितम् ॥४०३॥ तत्र कर्पूरमञ्जर्या कन्यया निजपाणिना । प्रसादस्याऽस्य पाश्चात्य-भागे वाप्यान्यमून्यहो! ॥४०४॥ दिव्यस्वरूपा पञ्चाम्री ततस्तत्र परोक्ष्यति । साऽनिशं निर्मलैः सिंचनीया च कन्यया ॥४०॥
00000000000000000000000000000000000000000000000000
00000000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
womainelibrary.org