SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२३६॥ 999999999999999oooooooooooooooo001 सा च हिरण्मयी लक्ष्मी स्मेरचम्पकपुष्पकैः । कन्यया पूजनीया हि लातया शुचिवस्त्रया ॥४०६॥ पुंसा संभाषिता येन लक्ष्मीमूतिर्वदिष्यति । वरः कर्पूरमार्या नरः स भविता ध्रुवम् ॥४०७॥ सदाऽपि निष्फलान् दिव्यान् तानाम्रान् पञ्च यो नरः। करिष्यति फलैनंम्रान् वरिष्यति स ते सुताम् ॥81 राजन्! देव्या सरस्वत्या ममेति कथितं स्फुटम् । सोमदेवः स दैवज्ञ इत्युक्त्वाऽऽत्मगृहं ययौ ॥४०९॥ अमुं प्रासादमुर्वीशो हेमश्रीमूत्तिसंयुतम् । अचीकरत् ततः सा च कन्याऽऽम्रानुप्तवत्यभूत् ॥४१०॥ - (दिवाकर-गुणाकरौ विप्रौ-) तदा नियुक्तावावां च दिवाकर-गुणाकरौ । श्रीपूजायै तस्य पुंसः परीक्षायै च भूभुजा ॥४११॥ (राधावेधस्तम्भ:-) कन्याषोडशवर्षेऽस्मिन् राज्ञा वीवाहमिच्छता।अष्टोत्तरशतहस्तः स्तम्भोऽस्त्युत्तम्भितो बहिः॥४ दक्षिणान्यष्ट चक्राणि चाऽष्टौ वामभ्रमीणि च । तत्राऽन्तरे चारुतरां नृपो राधामकारयत् ॥४१३॥ राधावेधकरो यः स्यात् स नरो मे सुतावरः । इत्युद्घोष्याऽशेषराज्ञो दूतैरामन्त्रयन्नृपः॥४१४॥ (कर्पूरमन्जरीतपः- निमन्त्रणानि भूपानां स्वस्वयंवरहेतवे । कपूरमञ्जरी श्रुत्वोपवासं विदधे तदा ॥४१॥ ४ राजाऽपृच्छत् कथं वत्से ! विद्धासि न भोजनम् । भासयन्त्याऽऽस्यभासाऽग्रेऽसावभाषत भामिनी ॥ येषां बीजानि वाग्देव्याऽपितान्येते द्वमा यदा । फलिष्यन्ति तदा तेषां फलैमोक्ष्येऽन्यथा तु न ॥४१७॥ उपवासत्रये जाते क्लान्तकाया कुमारिका । बभूव राजवर्गोऽपि चित्ते दुःखाकुलो भृशम् ॥४१८॥ चतुर्थेऽद्य दिने राजा नत्वा लक्ष्मी व्यजिज्ञपत् । देवि ! यद्येकचित्ता मे पुत्री तल्लभतां वरम् ॥४१९॥ इत्युक्त्वाऽर्चा श्रियः कृत्वा यावद् राजा विनिर्ययौ । तावत् त्वया कुमारैत्य लक्ष्मीः संभाषिताऽवदत् ॥ पूर्णमेकमभिज्ञानमिति प्रमुदितौ भृशम् । गत्वा व्यजिज्ञपावाऽऽशु कन्यां कर्पूरमञ्जरीम् ॥४२१॥ 8॥२३६ ational Soooooooooooooooooooooooooooo 000000000000000000 १२ Jain Education f wwsanelibrary.org For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy