SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 सा प्रोचे प्रोच्चरोमाश्चा सत्यं चेद् युवयोर्वचः । वृक्षाणां तदहो! तेषां फलान्यानयत द्रुतम् ॥४२२॥ चरित्रम्-- ॥२३७॥ इति प्रोक्तो कन्ययाऽऽवां संशयानो फलेवलम् । आगतौ फलितानेतान् वृक्षान् वीक्ष्याऽतिविस्मिती॥४: (कर्पूरमञ्जरीपारणम्-) एषां फलानि नीत्वाऽसौ मम भ्राता गुणाकरः । प्रयातोऽस्त्यधुना कन्या-पारणाकारणाय भोः!॥४२४॥ कन्यायाः पारणायां च कृतायां विक्रमो नृपः। अत्रैष्यति भवन्तं तु प्रविवेशयिषुः पुरीम् ॥४२५॥ यावदक्त्वेति विप्रोऽयं विरराम दिवाकरः । तावच्छ्रीविक्रमो राजा तत्रागात् सपरिच्छदः ॥४२६॥ गुणाकरेण विप्रेणाऽऽदिश्यमानपथो नृपः। आगत्याऽभ्युत्थितं हर्षात् कुमारं श्लिष्यति स्म सः॥४२७॥ राजा दध्यावहो रूपं कुमारस्याऽस्य वीक्ष्य हि । स कन्दर्पः स्वकं दर्पमद्य तत्याज निश्चितम् ॥४२८॥ (भुवनभानोः पुरप्रवेशमहोत्सवः-) राजाऽऽरुह्य गज स्वारे प्रारोप्यैनं कुमारकम् । पुरेप्रावेशयत् प्रौढ-प्रमोदभरमेदुरः ॥४२९॥ सपो भवनभानुं तमुत्सवेन महीयसा। चित्रशाले विशालेऽथ सप्तभूमे मुदाऽमुचत् ॥४३०॥ कमारपरिचर्यायै दिवाकर-गुणाकरो। तत्राऽन्यांश्च नरान् मुक्त्वा राजा स्वावासमासदत् ॥४३१ जात्यं सुरभिद्रव्यैः संलाप्य विमलैर्जलैः। विलेप्य यक्षप.श्वाऽलंकृत्य वर्णभूषणः ॥४३२॥ पाय जिनपूजां च भोज्यनीनारसैस्तदा । तावभोजयतां विप्रो कुमारं भक्तिनिर्भरी ४३३॥ अत्रान्तरे सहस्रोधानाशुनिचयोऽजनि । वारुणीमीहमानस्य कस्य कान्तिन हीयते ॥४३॥ 290295296299999999998699999999999 3000000000000000000 00000 Jain Education International For Private & Personal Use Only wimilainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy