Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
२२७॥
ण्डरीक-18 (कर्कोटक:-) कृष्णं कर्कोटकं पीतवस्त्रं भुजयुगान्वितम् । सर्प-दण्ड-शङ्ख-कुम्भयुक्तं हस्तिस्थमैक्षत ॥२८॥
एनं सप्तफणं श्वेतवस्त्राङ्गं हयवाहनम् । कुम्भाम्बुजयुतपाणि स आयान्तमलोकयत् ॥२८॥ श्वेतवस्त्र-धनुःपश्चफणः कलश-शङ्खयुक । महापद्मो मयूरस्थो नृपजेन तदैक्ष्यत ॥२८७॥
चरित्रम्. पुलिकः कृष्णवस्त्राङ्गः सप्तफणो हि दण्डवान् । पद्मारूढः प्रौढमना तदाऽनेन विलोकितः ॥२८८॥ 8 शङ्कास्यश्वेतवस्त्राङ्गः फणाभिर्दशभिर्युतः। रथस्थितः शङ्ख-कुम्भकरो दृष्टोऽथ तेन सः ॥२८९॥
सर्गः-६ इत्थं तस्य कुमारस्य पश्यतो मूर्धनि द्रुतम् । नागेन्द्रास्ते स्वकुम्भेभ्यः क्षिप्रं पीयूषमक्षिपन् २९०॥
(नागलोककृता भुवनभानुस्तुति:-) ततश्च- जय त्वं सास्विकाधीश! जय त्वं करुणाकर ! जय त्वं दानिना धुर्य! जय त्वं क्षत्रियोत्तम!॥
इत्थं वदन्तस्ते नागाः श्रित्वा व्योम प्रमोदतः। तस्योत्तमस्योत्तमाङ्गे पुष्पवृष्टिं व्यधुस्तदा ॥२९२॥ 8 अथाऽलंकृत्य नेपथ्यैर्नागेन्द्रास्तं नृपाङ्गजम् । पुरं प्रवेशयांचक्रुनिमितानेकनाटकम् ॥२१॥ स्तूयमानं बन्दिवृन्दरन्वितं नागनागरैः। श्रीवासुकिः स्वयं धाम नीतवान् नीतिवानमुम् ॥२९॥
रत्नस्तम्भः शुभा मध्यसभां पय्य वासुकिः। प्रोचे भुवनभानो! भोः ! सिंहासनमिदं श्रय ॥२९५॥ 8 कुमारः प्राह नागेन्द्र ! यस्य मे पाणितो जिनः । गतोऽशक्तरभाग्याच्च तं मां गरसीह किम् ? ॥२९६॥ इत्युक्त्वा तं वसुधायामासमानं भुजंगराट् । भद्रासनं समानाय्य तमुपावीविशत् पुरः॥२०७। सुविष्टरनिविष्टेषु प्रधानेषु स वासुकिः । तुष्टदृष्टिः स आचष्ट नृपपुत्रं पवित्रवाक् ॥२९८॥ भोः कुमार!- यो नरो जिनवरं वरभक्त्या पूजयेदपि समीपगतं नो।
18॥२२७॥ For Private & Personal Use Only
00000000000000
00000000000000000000000000000000000003
300000000000000
00000000ww 200000
Jain Educatio Clemational
Rw.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318