SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२७॥ ण्डरीक-18 (कर्कोटक:-) कृष्णं कर्कोटकं पीतवस्त्रं भुजयुगान्वितम् । सर्प-दण्ड-शङ्ख-कुम्भयुक्तं हस्तिस्थमैक्षत ॥२८॥ एनं सप्तफणं श्वेतवस्त्राङ्गं हयवाहनम् । कुम्भाम्बुजयुतपाणि स आयान्तमलोकयत् ॥२८॥ श्वेतवस्त्र-धनुःपश्चफणः कलश-शङ्खयुक । महापद्मो मयूरस्थो नृपजेन तदैक्ष्यत ॥२८७॥ चरित्रम्. पुलिकः कृष्णवस्त्राङ्गः सप्तफणो हि दण्डवान् । पद्मारूढः प्रौढमना तदाऽनेन विलोकितः ॥२८८॥ 8 शङ्कास्यश्वेतवस्त्राङ्गः फणाभिर्दशभिर्युतः। रथस्थितः शङ्ख-कुम्भकरो दृष्टोऽथ तेन सः ॥२८९॥ सर्गः-६ इत्थं तस्य कुमारस्य पश्यतो मूर्धनि द्रुतम् । नागेन्द्रास्ते स्वकुम्भेभ्यः क्षिप्रं पीयूषमक्षिपन् २९०॥ (नागलोककृता भुवनभानुस्तुति:-) ततश्च- जय त्वं सास्विकाधीश! जय त्वं करुणाकर ! जय त्वं दानिना धुर्य! जय त्वं क्षत्रियोत्तम!॥ इत्थं वदन्तस्ते नागाः श्रित्वा व्योम प्रमोदतः। तस्योत्तमस्योत्तमाङ्गे पुष्पवृष्टिं व्यधुस्तदा ॥२९२॥ 8 अथाऽलंकृत्य नेपथ्यैर्नागेन्द्रास्तं नृपाङ्गजम् । पुरं प्रवेशयांचक्रुनिमितानेकनाटकम् ॥२१॥ स्तूयमानं बन्दिवृन्दरन्वितं नागनागरैः। श्रीवासुकिः स्वयं धाम नीतवान् नीतिवानमुम् ॥२९॥ रत्नस्तम्भः शुभा मध्यसभां पय्य वासुकिः। प्रोचे भुवनभानो! भोः ! सिंहासनमिदं श्रय ॥२९५॥ 8 कुमारः प्राह नागेन्द्र ! यस्य मे पाणितो जिनः । गतोऽशक्तरभाग्याच्च तं मां गरसीह किम् ? ॥२९६॥ इत्युक्त्वा तं वसुधायामासमानं भुजंगराट् । भद्रासनं समानाय्य तमुपावीविशत् पुरः॥२०७। सुविष्टरनिविष्टेषु प्रधानेषु स वासुकिः । तुष्टदृष्टिः स आचष्ट नृपपुत्रं पवित्रवाक् ॥२९८॥ भोः कुमार!- यो नरो जिनवरं वरभक्त्या पूजयेदपि समीपगतं नो। 18॥२२७॥ For Private & Personal Use Only 00000000000000 00000000000000000000000000000000000003 300000000000000 00000000ww 200000 Jain Educatio Clemational Rw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy