________________
पुण्डरीक
॥२२८॥
४
१२
दूर- एव स तु तस्य विमोहात् रत्नपुञ्ज इव दृग्विकलस्य ॥ १९९॥ यो जिनं शिवपदस्थितमात्मोत्सङ्गगं शुचिमनः कुसुमेन ।
पूजयेदिह स केवलतेजाः स्याद् रवेरिव करे रविकान्तः ॥ ३००॥ किं बहुना ? देवो गुरु भक्तस्य दूरस्थावपि पार्श्वगौ । अभक्तस्य तमोऽन्धस्य दवीयांसौ सदाऽपि तौ ॥ ३०१ ॥
( भुवनभानोः पातालानयने कारणम् - )
यतः - महतां वदतां धर्म-महनीयोऽसि सात्विकः । ईदृग् क्षत्रव्रतं यस्मिन् जैनी भक्तिस्तथेदृशी ॥ ३०२ ॥ हेतुना येन पाताले त्वमानीतो भुवस्तलात् । तं सर्व शृणु वृत्तान्तं नितान्तं स्थिरमानसः ॥ ३०३ ॥ चतुश्चत्वारिंशत्संख्य- सहस्रभुवनप्रभुः । चतुर्विंशत्यङ्गरक्ष-सहस्रैः कृतसेवनः ॥ ३०४|| पद्मावत्यादिभिः षभिर्महिषीभिर्निषेवितः । त्रयस्त्रिंशैश्च त्रिंशद्भिः सप्तानीकाधिपैर्युतः ॥ ३०५ ॥ अन्यैरनेकैafter शेखरितांहिनीरंजः । सभानिविष्टो धरण इन्द्रः पृष्टो मयैकदा ॥ ३०३ ॥ ( विशेषकम् ) पाताल - स्वर्गयोग - देवेन्द्रः परिपूर्णयोः । कुत्समर्त्याकुलो मर्त्य-लोको मध्ये कथं प्रभो ? ॥ ३०७ ॥ अथ श्रीधरणः प्राह शृणु भो ! वासुके ! सखे ! । मानुष्याजितपुण्येन जीवा इन्द्रत्वमाप्नुयुः ॥ ३०८ ॥ भूलोके केsपि विद्यन्ते सात्त्विका धर्मिणो नरः । सुरासुरैः समग्रैर्ये चाल्यन्ते नैव सत्त्वतः ॥ ३०९ ॥ तथाचः पृथिव्यामधुनाऽप्यस्ति भीमसिंहनृपाङ्गजः । नरो भुवनभान्वाख्यः क्षत्रियः सात्त्विकाग्रणीः ॥ अथाऽवोचमहं स्वामिन् ! मनुष्ये चर्मचक्षुषि । किमनकीटके सत्त्वं संभाव्यं स्वल्पमेधसि ॥ ३११॥
१ नीरज कमलम् ।
Jain Education national
For Private & Personal Use Only
500-00000000
चरित्रम्
सर्गः ६
॥२२८॥
ainelibrary.org