SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ । 2000wood व्याख्यातो योऽद्य युष्माभिः सत्त्वं सत्त्वस्य तस्य हि । कषित्वेक्षामि दुःखाख्य-कषपट्टे सुवर्णवत् ॥३१२॥ इत्युक्त्वा धरणेन्द्रस्य सभाया अस्मि निर्गतः । अथो परीक्षा प्रारम्भि मया ते दुर्दशोदयात् ॥३१३॥ सगे-६ तथाहि- अलक्ष्मीरूपाद् भो! रजनिचरवध्वायुधकृते ऋणात मातङ्गे तनुवितरणाद् योगिकृपया। मृतस्याऽङ्गाद् वस्त्रार्थनजनितमूर्योऽपि च यतः परीक्ष्यान्ते वीक्ष्य द्रुतमहमिहाऽऽगां नृपसुत ! ॥३१४॥ ततो नागो महापद्मो मया पुण्यात्मनस्तव । आकारणाय प्रहितः स्वं कृतार्थयितुं पुरम् ॥३१॥ आदितः स निवेद्येति तस्मै भुवनभानवे । मौनमुद्रामथाऽऽलम्ब्य यावदस्थाच्च वासुकिः ॥३१६॥ (धरण-इन्द्रः-) प्रभुः श्रीधरणस्तावद् बन्दिवृन्दाभिनन्दितः। दृविमानं समारूढः प्रौढह दुपागमत् ॥३१७॥ वासुकिममुखाः सर्वे सम्मुखा विकसन्मुखाः। विवेकिनोऽतिवेगेनो-स्थाय नेमुरमी अमुम् ॥३१८॥ .. तदा भुवनभानुश्चाऽभ्युत्थाय प्रणमन् जवात् । आलिङ्गय धरणेनोचे वत्स ! तुष्टोऽस्मि सत्त्वतः ॥३१९॥8॥ . (भुवनभानु-धरणयोः संलाप:-) अथ, सिंहासनसमासीनं घरणेन्द्रं नृपाङ्गजः। प्रणम्य प्राञ्जलि प्रोचे हरैकं संशयं मम ॥३२०॥ यदा स्वनगरस्थेन नागराज! मया पुरा । उत्तारिता जिनेन्द्रस्य मूर्तेः पूजा पुरातनी ॥३२॥ 18 पवित्रा पत्रिका तत्र सत्त्वतत्वविवेचिनी। सुवर्णवर्णश्रेणीभिदिव्यकाव्यद्वयान्विता ॥३२२॥ ददृशे स्वदृशे हर्ष ददती या तदा मया। किमर्थ केन सा मुक्ता तथ्यमेतत् प्रकथ्यताम् ॥३२॥ (युग्मम) स्मित्वा श्रीधरणेन्द्रोऽथ वचस्वी वाचमूचिवान्। त्वबोधाय मया मुक्ता काव्ययुक्ता सुपत्रिका ॥३२४॥ Sep OoOoOOOOOOOOOOOOOOOOOOOOOOOOOOooooh 000000000000000000000000000000000000000 606 १ विकस्वरमुखाः । 18 HERBI Jain Education national For Private & Personal use only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy