Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 227
________________ 98 ॥२२॥ सर्ग:-६ ८ COOOOOOOOOOOOOOOOOOOOOOOoOop अस्मिन्नवसरे मन्दा-ऽऽनन्दकन्दनिकन्दनम् । 'शुश्राव दुग्धवं क्वापि क्रन्दनं नृपनन्दनः ॥२०९॥ चण्डालश्चण्डतुण्डोऽथ जगादाऽऽनन्दतुन्दिलः। अहो! अद्य महालाभो रे ! रेऽस्माकं भविष्यतिना२१० (घनदत्तः श्रेष्ठी, तत्पुत्रो वसन्तो मृत:-) 'यतोऽत्र धनदत्तस्य श्रेष्ठिनस्तनयो नयी। विनयी सुभगस्त्यागी वसन्ताख्यो मृतोऽधुना ॥२१॥ चारूणि चीवराण्यस्य गत्वा याचस्व सत्वरम् । मत्पत्न्याः परिधानाय यथा तानि भवन्ति भोः ॥२१२॥8 (भुवनभानोश्चिन्तनम्-) स्वीकृत्येति वचस्तस्य कुमारचलितस्ततः। चिन्तयामास संसार-वैराग्यकलितो भृशम् ॥२१३॥ यो नरः स्वजनहर्षतरूणां वृद्धयेऽभिनवनीरदतुल्यः तस्य संहरणमाशुविधत्तेऽनित्यतोग्रपवनोत्कलिकेव॥ तथा च;- संसारोद्यानमध्ये किल विविधकुलानोकुहालीप्रसूतान् ।। .. देवो यारामिकोऽयं विकसितकुसुमानीव मत्ान् विगृय । श्रेयःसौरभ्ययुक्तान् शुचिमुखवचनै छादयेत् स्वःकरण्डे । तेभ्यो जीवानथाऽन्यानवकरदहो! निक्षिपेनारकान् वा ॥२१५॥ विश्वं विश्व नश्वरं संनिरीक्ष्य कुर्याद्धर्भ निर्मलं धीरधीयः। स्वीयां मूर्ति कीर्तिमेवाऽत्र मुक्त्वा सोऽयं सारं स्वर्गसौख्यं मुमक्ति ॥२१॥ अतः सत्पुरुषस्याऽस्य मृतस्याऽपि तनौ स्थितम् । सतां वस्त्रप्रदाताऽहं याचिष्ये चीवरं कथम् ॥२१७॥ अभ्यच्च चौरैर्विगृह्यमाणानि रक्षामि वसनानि यः। वस्त्रं नेतुं कथं सोऽहं करोमि स्वकर पुन: ॥२१८॥ १ अनोकुहो द्रुमः । 0000000000000000000000000000009002 Jain Education Rational For Private & Personal Use Only walplainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318