SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२००॥ ४ १२ तथाहि ( शत्रुंजयमीइम्यिम् — ) जाइस्सं सित्तुंजे चत्थं चिंतणाईए आसि । ओवगरणकर गुज्ज मेण पावेह छटफलं ॥ ५०३ || पंथे वचतो वि हु तिगरणसुद्धो अ अट्ठर्म भत्तं मग्गै जिणबिंबाई वदती पावए दसमं ॥ ५०४ ॥ । यास्यामि शत्रुंजय चतुर्थ चिन्तनादिके आसीत् । पूजोपकरणकरणोद्यमेन प्राप्नोति षष्ठफलम् ॥ ५०३ ॥ पथि व्रजन् अपि खलु त्रिकरणशुडिश्च अष्टमं भक्तम् । मार्गे जिनबिम्बानि वन्दमानः प्राप्नोति दशर्मेम् ||५०४ || भव्वयं धरंतो एगासी विविहभावणमईओ । ब्रह्मव्रतं वरन् एकैाशी विविधभावनामयः । कमस दुवासं पक्खक्खमणमेगग्गचित्तोय ॥ ५०५ ॥ क्रमशो द्वादशं पक्षक्षमणमेकाग्रचित्तश्च ॥ ५०५ ॥ पव्यय दंसणपूयणकरणे य मासियं हरिसवसओ । पर्वतदर्शनपूजनकरणे च मासिकं हर्षवशतः । तलजागरणे पामइ छम्मासियं चाउजामेण ॥ ५०६ ॥ तलजागरणे प्राप्नोति षण्मासिकंचतुर्यामेन ॥ ५०६ ॥ जो दिइ सत्तुं पन्नरसि-टूठमि चउद्दसीसुं च । यो वन्दते शत्रुंजयं पञ्चदेशी अष्टमी - चतुर्दशीषु च । दुन्नि वि पक्खाण फलं सो होइ परत्तसंसारी ॥ ५०७ ॥ द्वयोरपि पक्षयोः फलं स भवति परीत्तसंसारी ||५०७ दारि दोहग्गं कुमरणदासत्त-मरण- रोगाई । दारिद्र्यं दौर्भाग्यं कुमरणदा - सत्व- मरण - रोगाः । सितुंजरायरस बिंबाण ठावणे पूयणेन हु हवंति ॥ ५०८ ॥ शत्रुंजयराजस्य बिम्बानां स्थापने पूजने न खलु भवन्ति सठाणे वि विदेसे सित्तुजे वंदिए पसमरसमाए । स्वस्थानेऽपि विदेशे शत्रुंजय वन्दिते प्रशमरसमये । १ एकमुपवासम् । २ उपवासद्वयम् । ३ उपवासत्रयम् । ४ उपवासचतुष्टयम् । ५ एकवारं भोजनकारकः । ६ उपवासपञ्चकम् । ७ पूर्णिमा-पुस्तके तु 'इति' प्राप्नोति' इि Jain Education International *** For Private & Personal Use Only चरित्रम् सर्ग: -५ ॥२००॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy