________________
॥ १९९॥
४
१२
000000000000000
इत्थं गदित्वा मृगवेष एष तं चन्द्रमाकारयितुं जगाम ।
साधर्मिकं धर्मरता महान्तः प्रवर्तयन्त्येव हि धर्ममार्गे ॥४९५ ॥ अथाऽनन्तरम् - ( लक्ष्मीधरप्रबोध: - ) मूर्छाप्रणाशात् सर्कलः स भूत्वा श्रीपुण्डरीकं यतिनं प्रणम्य । संसारवैराग्यतरङ्गितात्मा लक्ष्मीधरो भूमिपतिर्वभाषे ||४९६ ॥
sarsarक्यैर्हि विभो ! पवित्रैज्ञनोज्ज्वलैर्मेऽद्य तमो निरस्तम् ।
भवं ततोऽद्राक्षमहं च सम्यग् दृष्टित्वयुक्तो मुनिराज ! जातः ॥४९७॥ किं बहुना ! - श्रीजैन धर्मोचयशर्कराद्यं पीतं त्वदीयं वचनाऽमृतं यत् । उन्मत्तभावं परिहाय विश्वं पश्यामि विश्वं च यथास्थितं तत् ॥ ४९८ ॥
तवोपदेशामृत कुण्डमध्ये स्नात्वा मनो मे विमलं बभूव ।
भूयो रजःस्पर्शनिषेवणाय दीक्षाङ्गिकाङ्गीकरणात् प्रभो ! ते ॥ ४९९॥
एवं वचस्तस्य मुनिर्निशम्य ज्ञात्वाऽवबोधावरणस्य शान्तिम् ।
जगाद राजन् ! विनयस्थचित्तो दीक्षां नय त्वं विनय खपापम् ॥ ५०० ॥ शत्रुंजयं सिद्धगिरिं युगादि - देवस्य वाक्यादधुना व्रजाम |
श्री केवलज्ञानमहोऽपि तत्र संभावनीयं शुभभावतस्ते ॥ ५०१ ॥
अनन्तसिद्धैः परिशुद्धमेनं गिरिं गिरा स्तोतुमलं न कोऽपि । तथापि सिद्धान्तवचोभिरेतत् - प्रभावमाकर्णय दत्तकर्णः ॥५०२ ॥
१. सचेतनः । २ दूरीकुरु । ३ अस्मत्पुरुष पञ्चमीबहुवचनम् ।
Jain Education International
For Private & Personal Use Only
चरित्रम्सर्गः - ५
॥ १९९॥
www.jainelibrary.org