________________
पुण्डरीक॥१९८॥
४
८
१२
0000000
000000000
( लक्ष्मीधर-श्रीपुण्डरीकयोः समागमः - ) अथो पथोऽनेन दिने चतुर्थे वयं समेता मृगवेष ! देव ! । अस्मत्प्रणामं मुचकुन्ददेवश्चक्रे तदा संनतचम्पकेन ॥ ४८८ ॥
कृत्वाऽऽग्रहं गाढतरं ततोऽस्मानस्थापयद् मित्रविबोधहेताः । स्थितेष्विहास्मासु स एव देवः संप्रेर्य लक्ष्मीधरमानिनाय ॥४८९ ॥ भो मृगवेष ! तत्त्वं श्रृणु - आचाम्लचन्द्राद् मुदितः स चन्द्रञ्चन्द्रातपत्रं प्रददौ तदाऽऽस्ये, किं बहुना ? पृष्टं त्वया यद् मृगवेष ! देव ! सर्व तदस्माभिरिदं न्यवेदि ॥ ४९०॥
राजानं विलोक्य - भो ! भूप ! लक्ष्मीधर ! पूर्वजन्म विचिन्तय त्वं सकलं स्वकीयम् ।
इत्थं गदित्वा विरराम साधुः श्रीपुण्डरीकोऽत्यभिरामवाक्यः ॥ ४९१ ॥
( लक्ष्मीधरस्य जातिस्मरणम् — ) लक्ष्मीधरः साधुवचः समग्रं विचिन्तयन्नेकमना बभूव । देहेऽथ मूर्छाकुलिते स्वजातिं सस्मार स स्माररसेन हीनः ॥ ४९२ ॥
इतश्च - शीघ्रं मुचकुन्ददेवो भूत्वाऽथ दृश्यः किल चम्पकः । शीतोपचारैः प्रचुरैर्नरेन्द्र चकार चैतन्ययुतं तदैव ॥ ४९३ ॥
अथो मुनीन्द्रं मृगवेषदेवो नत्वा बभाषे भगवन् ! जवेन । तं चन्द्रमाहातुमहं व्रजामि भूमीभुजे छत्रमिदं ददौ यः ॥ ४९४ ॥
Jain Education International
१ पुस्तके तु 'वबोध' इति, स च पाठः अवतंस - वतंसवत् समुचितोऽपि भवेन् । २ स्मरस्य अयं स्मारो रसः तेन हीन इति ।
For Private & Personal Use Only
5000000
चरित्रम्
सर्ग:-:
॥१९८॥
www.jainelibrary.org