SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥१९८॥ ४ ८ १२ 0000000 000000000 ( लक्ष्मीधर-श्रीपुण्डरीकयोः समागमः - ) अथो पथोऽनेन दिने चतुर्थे वयं समेता मृगवेष ! देव ! । अस्मत्प्रणामं मुचकुन्ददेवश्चक्रे तदा संनतचम्पकेन ॥ ४८८ ॥ कृत्वाऽऽग्रहं गाढतरं ततोऽस्मानस्थापयद् मित्रविबोधहेताः । स्थितेष्विहास्मासु स एव देवः संप्रेर्य लक्ष्मीधरमानिनाय ॥४८९ ॥ भो मृगवेष ! तत्त्वं श्रृणु - आचाम्लचन्द्राद् मुदितः स चन्द्रञ्चन्द्रातपत्रं प्रददौ तदाऽऽस्ये, किं बहुना ? पृष्टं त्वया यद् मृगवेष ! देव ! सर्व तदस्माभिरिदं न्यवेदि ॥ ४९०॥ राजानं विलोक्य - भो ! भूप ! लक्ष्मीधर ! पूर्वजन्म विचिन्तय त्वं सकलं स्वकीयम् । इत्थं गदित्वा विरराम साधुः श्रीपुण्डरीकोऽत्यभिरामवाक्यः ॥ ४९१ ॥ ( लक्ष्मीधरस्य जातिस्मरणम् — ) लक्ष्मीधरः साधुवचः समग्रं विचिन्तयन्नेकमना बभूव । देहेऽथ मूर्छाकुलिते स्वजातिं सस्मार स स्माररसेन हीनः ॥ ४९२ ॥ इतश्च - शीघ्रं मुचकुन्ददेवो भूत्वाऽथ दृश्यः किल चम्पकः । शीतोपचारैः प्रचुरैर्नरेन्द्र चकार चैतन्ययुतं तदैव ॥ ४९३ ॥ अथो मुनीन्द्रं मृगवेषदेवो नत्वा बभाषे भगवन् ! जवेन । तं चन्द्रमाहातुमहं व्रजामि भूमीभुजे छत्रमिदं ददौ यः ॥ ४९४ ॥ Jain Education International १ पुस्तके तु 'वबोध' इति, स च पाठः अवतंस - वतंसवत् समुचितोऽपि भवेन् । २ स्मरस्य अयं स्मारो रसः तेन हीन इति । For Private & Personal Use Only 5000000 चरित्रम् सर्ग:-: ॥१९८॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy