SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ E अष्टापदाविमलाचलेन्द्र गन्ता तदा ते नगरीमुपेता ॥४८॥ ॥१९७॥ । ततश्च- श्रीपुण्डरीकं प्रणमस्यतस्ते नरेन्द्र ! बोधावरणीयमेतत् । क्षयं गमिष्यत्यखिलं समस्त-पापेन साधं हि भवोद्भवेन ॥४८॥ सर्गः-५ झामान्तरय प्रलय प्रयात मुखेन तस्य स्वभवं नरेन्द्र! लक्ष्मीधर ! त्वं शृणुया यतोऽत्र तिष्ठन्त्यपापे सुगुरूपदेशाः ॥४८२ इतीरयित्वा विरतेऽथ देवे जगाद लक्ष्मीधरभूष एषः । श्रीपुण्डरीकागमन सुरेन्द्र ! कृत्वा प्रसादं कथयेममाग्रे ॥४८३।। तथेति संचा प्रतिपद्य वाक्य तिरोबभूवाऽथ तदा स देवा। लक्ष्मीधरौ भावधरो नितान्त श्रुत्वति नित्यं यतते स्म धर्म ॥४८४॥ तता सुरोऽवं मुचकुन्दनामा भवान् पयस्य निजमुदिधी। विचिन्तयामास यदि प्रयामि स्वर्ग तदा विस्मरतीति कार्यम् ॥४८५॥ श्रीपुण्डरीकस्तु दिने चतुर्थे भूभीमिमामेष्यति साधुयुक्तः । __ स्थास्यामि तस्मानगरीधनान्तवारी तरी चम्पकनामनीह ॥४८६॥ इत्थं स्वचित्तेम विचिन्त्य देवस्तस्थापंधो चम्पकशाखिशाखाम् । परोपकाराय पत्तो महान्ती दत्ताषधामा सततं भवन्ति ॥४८७॥ शीनावरणीयम् । ३ उद्धारं कर्तुमिच्छुः । है ॥१९॥ EDMOOG000coondor 000000000000000000000 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy