SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥१९६॥ 0000000000 S2OcOoOooooooooooOOOOOOOOOOOO (आगतो लक्ष्मीधरप्रबोधाय पूर्वमित्ररूपो मुचकुन्दः-)अथाऽन्यदाऽसौ मुचकुन्देवो ज्ञानादवेत्य स्वभवं पुरात्यम्। मित्रं निजं चामरशेखराख्यं बुबोध लक्ष्मीधरसंज्ञमेव ॥४७॥ स पूर्वमैत्रीवशतोऽतिमोहं बिभ्रंश्च लक्ष्मीधरभूमिनाथे । समेत्य चायं नृपवासमध्ये देवो निशान्ते प्रकटो बभूव ॥४७॥ जाते निशान्ते परमेष्ठिमन्त्रं स्मरन् जजागार नृपः स यावत् । तावत् पुरस्थं मुचकुन्ददेवं विलोक्य नत्वाऽऽह विकस्वरास्यः ॥४७॥ ( लक्ष्मीधर-मुचकुन्दयोर्वार्तालाप:-) स्वर्गात् कुतस्त्वं ननु कोऽसि देवः कस्मादकस्मात् प्रकटो बभूव । निगद्यतामद्य मयि प्रसद्य सद्यः प्रमोदाय समग्रमेतत् ॥४७६॥ देवः स ऊचेऽस्मि वसन्तसेनस्तवाऽभवं पूर्वभवे वयस्यः। ततो ममत्वेन पुरातनेन सौधर्मकल्पाद जर्वेतः समेतः॥४७७॥ राजाऽवद् देव ! वसन्तसेन-नाम्नैव हर्षाकुलितोऽस्मि गाढम् । _ अहो ! अहं मोहसमूहमूढ ऊहे भवं न स्वमपीह पूर्वम् ॥४७८॥ तथाऽपि कृत्वाऽद्य मयि प्रसादं निवेद्यतां पूर्वभवप्रवृत्तम् । भवादृशां दर्शनमत्र लोके मोघं नहि स्यादमरोत्तमानाम् ॥४७९॥ अथो बभाषे मुचकुन्ददेवो राजन् ! यदा श्रीमुनिपुण्डरीकः । १ पुरातनम्-पुराभव वा । २ गृहे । ३ निशाया अन्ते-प्रभाते । ४ वेगतः । ५ विचारयामासे । 000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy